________________
दुगुणं लब्भइ । एगं चेव रूवगं देमि' । तेणुत्तं - 'अत्थु, सर्ल्ड रूवगं देहि । भगदत्तेण वि तस्स सर्दू रूवगं दाऊण धण्णपोलिया गहिआ गिहं च पत्तो । सो य खेत्तमावगपत्तो धणं लद्धण हरिसिओ नियवयंसेहिं सद्धि नाडयपेच्छणत्थं नयरं गओ।
गिहमागंतूण भगदत्तेण लच्छीए कहियं जहा – 'दीणारपोट्टलिया तु णट्ठा । तं धणं अम्ह भग्गे न हविज्ज अओ विणटुं' । सा कहेइ – 'परिस्समेण अज्जियं तं धणं न को वि घेत्तुं सक्केइ । जइ गेण्हइ तो वि न चिट्ठइ' । अणेण कहियं – 'सच्चं, किंतु अम्ह परिस्समेण अज्जियं धणं जो गेण्हिस्सइ सो तं पुण्णकज्जे चेव वावारिस्सइ । अओ मा चिंतं कुणसु' । तओ सो तं धण्णपोट्टलियं तीसे अप्पेंतो कहेइ - 'पेच्छ एवं उत्तिमं धण्णं सड्ढरूवगेण लद्धं । ता सुहपसंगे एएण भोयणं कायव्वं' । सा वि तं घेत्तूण जाव महंते भायणे पक्खिवइ ताव धड त्ति सा दीणारसयजुत्ता जुण्णवत्थपोट्टलिया पडिया । तओ जाव दो वि जणा विम्हएण तं विलोएंति ताव तं चेव पोट्टलियं दट्ठण अच्चंतं हरिसिया । तओ लच्छी कहेइ - 'मए पुचि चेव कहियं जहा अम्ह परिस्समज्जियं धणं न कोवि घेत्तुं सक्केई'त्ति ।
इओ य सो खेत्तमापगो सकज्जं समत्थिऊण गिहमागओ झडत्ति धण्णकोत्थलगे जाव हत्थं घल्लेइ ताव तं ऊणं दट्टण चमक्किओ सो सव्वं पि कोत्थलयधण्णं बाहिं पक्खिविऊण सम्मं निरूवीअ किंतु सा धणपोट्टलिया न दिट्ठा । अओ मत्थयं कुठेतो सो रोविउमारद्धो । तस्स भज्जाए आगंतूण रोवणकारणं पुच्छियं । ताहे कुविएण तेण निययमत्थाणपुत्थयं तीए मत्थए ताडियं । सा वि एएण अईव कुविया तं पुत्थयं चुल्लीए पक्खिविऊण सकज्जं काउं लग्गा । सो य खेत्तमापगो रोवंतो चिट्ठइ ।
इओ य, भगदत्तो तंमि दिणे एक्कारसी त्ति कट्ट नईए ण्हाणत्थं गओ । दीणारगंठी तेण कडीए बद्धा आसि । अओ नईतडे तं गंठि एक्कस्स महंतपत्थरस्स हेट्ठा संगोविउं उवरि नियवत्थाई कड्डिऊण मुक्काई । तओ ण्हविउमारद्धो नईजले । सुइरं ण्हाइऊण सो जाव बाहिमागओ ताव अईव भुक्खिओ जाओ। अओ सिग्धं सरीरं लूहिऊण वत्थाइं च परिहित्ता तं गंठिं तत्थेव विस्सरिऊण गिहं गओ।
ताव, तत्थेव एगो मेसपालो नियए मेसे जलं पावेउं समागओ । मेसा य जाव जलं पियंति ताव एसो तत्थेव महंतपत्थरे उवविठ्ठो जस्स हेट्ठा सा गंठी संगोविआ। जाव य उवविसइ ताव तस्स गुरुभाराओ सो पत्थरो उच्छलिओ गंठी य बाहिं पडिआ। तेण मेसपालेण सा दटुं गहिआ, दीणारपुण्णा जाणिऊण य निययवत्थेसु संगोविआ । तओ मेसे हक्कारिऊण झडत्ति तओ धाविओ सो चिंतेइ - 'कत्थ वि एसा गंठी संगोवियव्वा, अण्णहा जइ एयाए सामी आगओ तो मं चेव गहिस्सइ' त्ति । 'किंतु कत्थ संगोवियव्वा? गड्ढे काउं समओ नत्थि' इय एवमाइं चिंतंतो सो बहुदूरं गओ । ताव तेणेगो कूवो दिट्ठो । तत्थ जलं अइगहीरं नत्थि त्ति निरूविऊण तेण 'कल्ले आगंतूण एयं गहिस्सामि'त्ति चिंतित्ता तंमि चेव कूवगे सा गंठी पक्खित्ता सयं च सकज्जे उज्जुओ जाओ।
इओ य भगदत्तो फलाहारं काऊण जावऽच्छइ ताव तस्स सा गंठी सुमरिया । अओ सो सहस त्ति धाविउं नईतडे समागओ जाव तं पत्थरं निरूवेइ ताव न किंपिलद्धं । तओ अण्णे वि पत्थरा निरूविया
८३