SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्विंशत्यक्षरचरणं संकूत्यां किरीटवृत्तम् देवकिरीटमणिप्रकरप्रतिरञ्जितपादसरोजयुगं तव भातु सदा मम चेतसि देवविकीर्णसरोरुहचारि सुखाकर ! । यत्र विभाति नखावलिरीश्वर ! पद्ममणिप्रकरप्रतिमाङ्गुलिमस्तकराजिसुधाकरबिम्बसमा शमनिज्जितदोषरिपव्रज ! ॥३७॥ अथ चण्डवृष्टिप्रपातनामा सप्तविंशत्यक्षरचरणो दण्डकः पठ्यते जय जय सुरयक्षविद्याधराधीशमादिभिः सङ्कुले सर्वशोभाकरे समवसरणभूमिभागे यथावत्समावेशितानेकलोकाकुलेऽतिप्रभे। मणिकनकविचित्रचञ्चत्प्रभाहारिसिंहासनाध्यासिनो देशना देव! ते त्रिभुवनततकाममोहादिघोरानलोज्झासने चण्डवृष्टिप्रपातायते ॥३८॥ इति श्रीमज्जिनचरणसरोजचञ्चरीकवादिमातङ्गपञ्चाननमहाव्रतपञ्चकविलासगेहतपश्चर्याचरणचक्रवर्त्याचार्यवर्यश्री मद्विजयनेमिसूरीश्वरशिष्यप्रवर्तकयशोविजयविरचिता सहृदयकण्ठशोभिनी वीरोज्ज्वलगुणगुम्फिता विविधनामगर्भच्छन्दोमयमुक्तकषट्त्रिंशिका ॥ ॥ इतिश्रीचरमजिनेश्वरश्रीमहावीरस्वामिषट्विंशिका समाप्ता ॥ ३५. अष्टभकारमनोहरबन्धनवृत्तकिरीटमिदं परिभावय ॥ अन्यत्राऽप्युक्तम्पादयुगं कुरु नूपुरसुन्दरमत्र करं वररत्नमनोहरवर्णयुगं कुसुमद्वयसंगतकुण्डलगन्धयुगं समुपाहर । पण्डितमण्डलिकाहृतमानसकल्पितसज्जनमौलिरसालयपिङ्गलपन्नगराजनिवेदितवृत्तकिरीटमिदं परिभावय ॥ उट्टवणिका यथा - ॥ ॥ ॥ ॥ ॥ ॥ sms ३६. यदि नगणयुगं ततः सप्तरेफास्तदा चण्डवृष्टिप्रपातो मतो दण्डकः ॥ उट्टवणिका यथा - 51551S SS SS SS SS SIS
SR No.521028
Book TitleNandanvan Kalpataru 2012 03 SrNo 28
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size275 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy