________________
अथैकादशाक्षरपादं त्रिष्टुभि इन्द्रवज्राच्छन्दः स्तौतीश्वरं वीरविभुं जनोऽथ देवेन्द्रपूज्यक्रमपद्मरागम् । यो मानवस्तस्य तु पुण्यभाजो नो इन्द्रवज्रादपि भीतिरस्ति ॥१२॥
अथ द्वादशाक्षरपादं जगत्यां वंशस्थवृत्तम् सदा सुवंशस्थभवैर्जनोत्तमैः प्रपूज्यपादाब्जयुगं मुनीश्वरम् । सदा महावीरजिनं जिनेश्वरं स्तवीमि भक्तिप्रसरद्वचोभरैः ॥१३॥
___ अथ द्वादशाक्षरपादं जगत्यां प्रियंवदावृत्तम् शिवसुखप्रदविभो प्रियंवर्दीदिविषदो मधुररावकलिताः । अथ भजन्ति तमहर्निशमरं भजति यस्तव पदाम्बुजवरम् ॥१४॥
अथ द्वादशाक्षरपादं जगत्यां प्रमिताक्षरावृत्तम् प्रमिताक्षरान् तव वचोलहरी बहुभक्तितो हृदयतोषकरीम् ॥ बहुलप्रबोधकरवाक्यवरां प्रभजामि तां भवभयापहराम् ॥१५॥
अथ द्वादशाक्षरपादं जगत्यां प्रभावृत्तम् द्युतिपतिशतभासमानधुते! मुनिवर! भवभीप्रविध्वंसक!। जिनवर! तब सा प्रशस्तप्रभा" मम शमसुखदाऽस्तु वीतस्पृह! ॥१६॥
१०. आदौ तयुग्मेन विराजमाना मध्ये जकारेण विभूषिता या । अन्ते गकारद्वयमण्डिता सा स्यादिन्द्रवज्रा विबुधप्रसिद्धा॥
उट्टवणिका यथा - sss ।।।ss ११. गणो जसंज्ञः प्रविभासते पुरस्तकारनामा च परस्ततो भवेत् । ततो जकारो रगणश्च भासते प्रतीहि वंशस्थमिदं महामते!
उट्टवणिका यथा - 15 s । । । १२. प्रथममेव नगणेन संयुता भवति भेन विशदा बुधैर्मता । जगणरञ्जितनिबन्धशोभिता रगणबद्धचरमा प्रियंवदा ॥
उट्टवणिका यथा - ।।। ।।। । । १३. प्रथमं भवेत् सगणबन्धयुता जगणप्रिया सयुगलेन युता ।
भुवि कस्य नैव सुखदाऽभिमता प्रमिताक्षरा बुधगणप्रथिता ॥ उट्टवणिका यथा - ।।।।।।।। १४. भवति नगणसंयुता नेन या पुनरपि विबुधप्रिया मण्डिता । रगणविरचिता प्रभाह्लादिका स्वरशरविरतीरहृद्यान्तिमा ॥
उट्टवणिका यथा - ।।।।।। । ।