SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ आस्वादः विज्ञानस्याऽपि यत्राऽज्ञानम् सार्वदिकं --- सार्वकालिकम् मुनिकल्याणकीर्तिविजयः ऐसवीये १९७७तमे संवति रोनाल्ड-डंकन: वेस्टन-स्मिथश्चेत्याख्यौ द्वावमेरिकीयलेखकौ 'अज्ञानस्य विश्वकोशः' (The Encyclopaedia of Ignorance) इत्यभिधं ग्रन्थं प्रकाशितवन्तौ । तत्र ग्रन्थे ताभ्यां मनुजजातेऑनस्य विषयत्वमभजन्तः पदार्थाः सङ्ग्रहीताः सन्ति, यथा - डायनोसोर्-जीवाः कथं विनष्टाः?, प्लुटोग्रहानन्तरं X -ग्रहस्याऽस्तित्वं समस्ति न वा?, मनुष्यस्य जनीनरचनायां (Genetic Blue print) कति रङ्गसूत्राणि (genes) सन्ति ?, अस्माकं सूर्यमालावत् कति अन्याः सूर्यमाला ब्रह्माण्डे विद्यन्ते?इत्यादयः । एते सर्वेऽपि प्रश्ना लेखकाभ्यां वैज्ञानिकपूर्वभूमिकया सह प्रस्तुताः सन्ति, सहैव प्रत्येक प्रश्नोऽनुत्तर एवाऽस्तीत्यपि लिखितम् । एतत्पुस्तकप्रकाशनानन्तरमद्य प्रायः पञ्चत्रिंशद् वर्षाणि व्यतीतानि । एतावता विज्ञानेन महती प्रगतिः साधिताऽस्ति । विविधविषयकं पूर्वतनमज्ञानं संशोधनैर्नवनवैश्चाऽऽविष्कारैरद्य ज्ञानसीम्नि प्रविष्टमस्ति । अतः पूर्वोक्ताः प्रश्ना अद्याऽनुत्तरिता नैव सन्ति । यथा - डायनोसोर-जीवा उल्कापाताद् धूमकेतुपाताद् वा विनाशं प्राप्ताः, - प्लुटोग्रहानन्तरं X ग्रहो नास्ति मनुष्येणाऽसङ्ख्यैः संशोधनैः प्रकृतेः किन्तु केचन वामनग्रहाः | (dwarf planets) सन्ति , सङ्ख्यातीतानि रहस्यानि अनावृतानि, | मनुष्यस्य जनीनरचनायां ३०,६००-सङ्ख्याकानि रङ्गसूत्राणि सन्ति , | ज्ञानकोशश्च समृद्धीकृतः । तथाऽपि | बाह्यावकाशे बहुत्र बह्वयः सूर्यविविधकारणजातैः कानिचन माला: विद्यन्ते - इत्यादि ज्ञानमद्य सर्वसामान्यत्वं भजति । रहस्यान्यावृतान्येव सन्ति । तेषामुद्घाटनं फलतः सिद्धमेतद् भवति यत् पूर्वोक्ताः प्रश्ना अन्ये च सर्वथाऽशक्यम् । तादृशाः प्रश्नाः 'अज्ञानस्य विश्वकोशे' समावेशं प्राप्तं नैवाऽर्हन्ति । एषा सिद्धियवश्यं विस्मयावहाऽस्ति, यतोऽरण्ये वसत आदिमानवस्य मस्तिष्कं मुख्यवृत्त्या स्वीयावस्थानार्थं (survival) विकसितमस्ति । मस्तिष्कस्य दलप्रमाणं ज्ञानतन्तुजालमपि च मूलत एतदर्थमेव विकासं प्राप्तम् । एवंस्थिते परमाणोरारभ्य विशालब्रह्माण्डं यावद् सङ्ख्यातीतानां विषयाणां विचारणं तु तत्कृते विस्मयावहमेव स्यान्ननु । २५
SR No.521028
Book TitleNandanvan Kalpataru 2012 03 SrNo 28
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size275 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy