SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ वीरवियोग: (भगवतो महावीरस्य निर्वाणाज्जातस्य शोकमयस्य जगतो वर्णनम् ) आ. श्रीविजयकल्पयशसूरिः" * [१] न ज्ञातमद्य किं भावि ? हर्षदोलायां दोलायमाना, आनन्दसरसि रममाणा, मेघध्वनेरप्यधिकतरां गम्भीरां प्रभोर्मुखतन्त्रे वहन्तीं मधुरं वचनावलीं भव्यात्मानः शृण्वन्तः आसन् । तत्र ह्यविरतं षष्ठिमुहूर्त्तपर्यन्तं यावद् वाणीसुधां सिञ्चन् त्रिजगद्दीपकः पृथ्वीमण्डलाधिपति:करुणासिन्धुः-कृपावतारः परमात्मा श्रीमहावीरस्वामी स्वपार्थिवदेहं त्यक्त्वाऽतिदूरमगोचरस्थानं गतः । चतुर्दशलोकाग्रस्थाने चिरकालायाऽगच्छदात्मोद्धारक इति ज्ञात्वा सर्वेषां हृदयानि वज्रघातेन हता जातानि । सर्वे नि:शब्दाः शोकमग्नाश्च बभूवुः । अमावस्यारजन्यतीव श्यामला जाता, हास्यं विकिरन्ति तारकाणि स्ववक्त्रं प्रच्छन्नीकर्तुं मेघानप्युल्लङ्घ्य दूरं गतानि, यस्याऽऽननदीप्तिं गृहीत्वा कुमुदानि विकस्वराणि भवन्ति स चन्द्रमा व्योम्न्यगोचरोऽभवत् । स्फुरन्त्या निशादेव्याः स्फुरद्यौवनस्य किलकिलं तिरोऽभूत्, तदङ्के लीनीभवनाय न कोऽपि सज्जीबभूव । सर्वेषां जन्तूनां साहाय्यं कर्तुं जातेव गगनगङ्गाऽपि वारिरहिताऽभूत् । अम्बरोद्यानस्य तारककुसुमानि म्लानीभूय त्रस्तानीव तिरोऽभवन् । व्योमरूपलक्ष्म्याः सूर्यचन्द्ररूपकुण्डले इव शोभावर्धकः पृथ्वीरूपश्रियः कण्ठाभरणस्य देदीप्यमानो मध्यमणिरदृश्योऽभवत् । [२] निशापतिरपि ज्योत्सनास्मितविकिरणेऽप्रभुर्बभूव, तदा विहगसमूहोऽपि स्वनीडे प्रच्छन्नीभूतः, दुःखार्त्ताः सन्तस्ते पक्षिगणा नभोमण्डले विहर्तुमक्षमा जाता इव भ्रमन्तो नाऽदृश्यन्त । दुःखपीडिताः पशवोऽप्यक्षिभिरश्रूणि पातयन्तोऽदृश्यन्त, निश्चलभूतानि पर्णानि निजदेहं चालयितुमक्षमाण्यभवन् । * आचार्यश्रीविजयलब्धि - विक्रम स्थूलभद्रसूरिपट्टालङ्कारः २३
SR No.521028
Book TitleNandanvan Kalpataru 2012 03 SrNo 28
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2012
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size275 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy