Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
आस्वादः
विज्ञानस्याऽपि यत्राऽज्ञानम् सार्वदिकं --- सार्वकालिकम् मुनिकल्याणकीर्तिविजयः
ऐसवीये १९७७तमे संवति रोनाल्ड-डंकन: वेस्टन-स्मिथश्चेत्याख्यौ द्वावमेरिकीयलेखकौ 'अज्ञानस्य विश्वकोशः' (The Encyclopaedia of Ignorance) इत्यभिधं ग्रन्थं प्रकाशितवन्तौ । तत्र ग्रन्थे ताभ्यां मनुजजातेऑनस्य विषयत्वमभजन्तः पदार्थाः सङ्ग्रहीताः सन्ति, यथा - डायनोसोर्-जीवाः कथं विनष्टाः?, प्लुटोग्रहानन्तरं X -ग्रहस्याऽस्तित्वं समस्ति न वा?, मनुष्यस्य जनीनरचनायां (Genetic Blue print) कति रङ्गसूत्राणि (genes) सन्ति ?, अस्माकं सूर्यमालावत् कति अन्याः सूर्यमाला ब्रह्माण्डे विद्यन्ते?इत्यादयः । एते सर्वेऽपि प्रश्ना लेखकाभ्यां वैज्ञानिकपूर्वभूमिकया सह प्रस्तुताः सन्ति, सहैव प्रत्येक प्रश्नोऽनुत्तर एवाऽस्तीत्यपि लिखितम् ।
एतत्पुस्तकप्रकाशनानन्तरमद्य प्रायः पञ्चत्रिंशद् वर्षाणि व्यतीतानि । एतावता विज्ञानेन महती प्रगतिः साधिताऽस्ति । विविधविषयकं पूर्वतनमज्ञानं संशोधनैर्नवनवैश्चाऽऽविष्कारैरद्य ज्ञानसीम्नि प्रविष्टमस्ति । अतः पूर्वोक्ताः प्रश्ना अद्याऽनुत्तरिता नैव सन्ति । यथा - डायनोसोर-जीवा उल्कापाताद् धूमकेतुपाताद् वा विनाशं प्राप्ताः,
- प्लुटोग्रहानन्तरं X ग्रहो नास्ति मनुष्येणाऽसङ्ख्यैः संशोधनैः प्रकृतेः किन्तु केचन वामनग्रहाः
| (dwarf planets) सन्ति , सङ्ख्यातीतानि रहस्यानि अनावृतानि, | मनुष्यस्य जनीनरचनायां
३०,६००-सङ्ख्याकानि रङ्गसूत्राणि सन्ति , | ज्ञानकोशश्च समृद्धीकृतः । तथाऽपि
| बाह्यावकाशे बहुत्र बह्वयः सूर्यविविधकारणजातैः कानिचन माला: विद्यन्ते - इत्यादि
ज्ञानमद्य सर्वसामान्यत्वं भजति । रहस्यान्यावृतान्येव सन्ति । तेषामुद्घाटनं फलतः सिद्धमेतद् भवति
यत् पूर्वोक्ताः प्रश्ना अन्ये च सर्वथाऽशक्यम् । तादृशाः प्रश्नाः 'अज्ञानस्य
विश्वकोशे' समावेशं प्राप्तं नैवाऽर्हन्ति ।
एषा सिद्धियवश्यं विस्मयावहाऽस्ति, यतोऽरण्ये वसत आदिमानवस्य मस्तिष्कं मुख्यवृत्त्या स्वीयावस्थानार्थं (survival) विकसितमस्ति । मस्तिष्कस्य दलप्रमाणं ज्ञानतन्तुजालमपि च मूलत एतदर्थमेव विकासं प्राप्तम् । एवंस्थिते परमाणोरारभ्य विशालब्रह्माण्डं यावद् सङ्ख्यातीतानां विषयाणां विचारणं तु तत्कृते विस्मयावहमेव स्यान्ननु ।
२५

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86