Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
(२)
विश्वकवे रवीन्द्रनाथठाकुरस्य १५०तमजयन्तीमुपलक्ष्य
जनगणमनसो नेतुर्वाणी प्राचीजलधितटादरुणाभः कोऽयं रविरुदियाय ? दिगुवनिता विजहुर्मदतन्द्रां कस्याऽऽलोकलयाय ? ॥१ पुनरथाऽपि मुखरयति माधवनी दिशमेष रवः । विद्यापतिकृतिझंकृतिमनुगुञ्जन्त्येते तरवः ॥२ मृद्वीकामधुरसमधरं कलयन्ती मृदुरणिता । केनेयं पुनरपि जयदेवकवेर्वीणा क्वणिता ? ॥३ आप्याययसि धरित्रीमखिलां वाड्मकरन्दझरेण । कोमल-ललित-कान्त-पदगुम्फितकविकृतिपीयूषेण ॥४ रसमनादिमानन्दमुदात्तं वर्षन्ती रमणा । रसनामार्द्रयते खलु ते रचना भावप्रवणा ॥५ रतिधृतिशोत्साहस्मृतिचापल्यहर्षजडताः । मानवीयभावास्तस्याः काव्ये भवता कलिताः ॥६ निश्छलहृदया बालाऽसौ तरुणी स्नेहाकुलिता । वात्सल्यामना मताऽपत्यस्नेही च पिता ॥७ किमप्यपूर्वं भावजगत् सुकवे ! भवता सृष्टम् । जीवति वदति चलति पश्यति यत् सहृदयहृदि जुष्टम् ॥८ भवता जलधरसौदामिन्योः प्रेमालापकथाः । मूर्छितमानवतायाः क्रन्दनदिग्धा मनोव्यथाः ॥९ यौवनमधुवनवल्लरीषु हृत्कोकिलकलविरुतम् । नयनसरित्तीरे विरहिण्याः क्रौञ्च्याः करुणरुतम् ॥१० सर्वमनादि मानवीयं गाथागीतं पठितम् । क्रान्तदर्शिभिनयनरवलोकितमधरैर्गदितम् ॥११ वर्षशतं तव निर्जरकविकीर्तेरेको दिवसः । भास्करलक्षं जनयेदणुरेकोऽप्येतन्महसः ॥१२ यावद् हिमधवले कैलासे नृत्यति सुरापगा। यावत्कालिदासवाणी सुधियां हृदये सुभगा ॥१३

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86