Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
किन्तु किमपि न क्षीयत एतस्योत्पातवंशवृक्षस्य । एतेऽपि क्रीयन्ते तेन हि निभृतं सुवर्णमुद्राभिः ॥६॥ भ्रातृ-पितृव्यादीनमनुचितपक्षग्रहोऽपरा भीतिः । जातिजनानामनुचित उपकारोऽस्यैव रूपमस्त्यन्यत् ॥७॥ सत्ताधारिनयज्ञैरनुदिनमिदमेव भारते क्रियते । किन्तु न केनाऽप्यद्यावधि विहिताऽस्य ग्रहस्य खलु शान्तिः ॥८॥
ईतयः
धर्मस्य सम्प्रदायस्य च नाम्ना शान्तिभञ्जनं कर्तुम् । आतङ्किनां प्रयोजनमस्त्राणां प्रेषणं प्रकटमीतिः ॥९॥ इतिरियं देशेऽस्मिन्नेव प्रतितिष्ठतीति न हि सत्यम् । अमरीकायां स्फोटैस्तया दर्शितचरश्चमत्कारः ॥ १० ॥ ईतिरियं केन, कथं, कस्याऽऽदेशात् प्रसार्यते विश्वे । जानन्तीदं सर्वे किन्तु मुखं स्यूतमेव रक्षन्ते ॥११॥ स्यूतं किमिति मुखं तैरित्यपि विज्ञायते स्फुटं सर्वैः । वोटाख्यलाभलोभो बिभर्ति तत्र प्रधानहेतुत्वम् ॥ १२ ॥ ईतीनां भीतीनामीदृक्षाणां तथैव चाऽन्यासाम् । क्रियते नैवोल्लेखो दैवज्ञैर्नाऽपि हन्त पञ्चाङ्गैः ॥१३॥ किन्तु वयं जानीमः प्रमुखो ह्वयमेव देशशत्रुगणः । शत्रोरस्य विनाशं कर्तुं सर्वे वयं चिकीर्षामः ॥१४॥ किन्तु न याति विनाशं शत्रुगणः कारणं शृणुत तस्य । अस्य गणस्य सुपोषणनिरता किल वर्ततेऽन्नपूर्णैका ॥ १५ ॥ तामपि जानीम वयं वर्तेमहि सपदि जागरूकाश्चेत् । देशोऽभ्युदयमुपेयात् तस्या नामाऽस्ति "राजनीति" रिति ॥ १६ ॥
१५

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86