Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
२. यो हि तुदादिर्जातः
नैव सहयात्रिसुखं नाऽपि चाऽथ नेत्रसुखम् यानमपहाय समाजोऽद्य पदातिर्जातः ॥१॥ प्रीतिमाबध्य दृढां हेममृगे लोकोऽयम् नित्यमुखितोऽपि निजस्याऽलमातिर्जातः ॥२॥ यौवनं हन्त ! रतिक्षीण एष वार्द्धक्ये याचमानोऽद्य सुतं को न ययातिर्जातः ? ॥३॥ उत्पथे श्रौतपथाद् ब्राह्मणेऽद्य सञ्जाते स्वैरमपवीतबलैः को न द्विजातिर्जातः ? ॥४॥ घृतान्नु भूरिबलीयो जलं, न संशीतिः यतो हि यज्ञशिखी तेन सुशान्तिर्जातः ॥५॥ तस्य वै धातुगणस्याऽस्तु किं स्वपमहो ! पाणिनेः सत्कृपया यो हि तुदादिर्जातः ॥६॥ प्रस्थितशक्तिमदैर्जातु भास्करं स्प्रष्टुम् तत्फलं पश्य, निपत्याऽद्य सुपातिर्जातः ॥७॥ सुखं स्वपन्तु जनाः सूर्यतापसन्तप्ताः इतीव नक्तमसाविन्दुरकान्तिर्जातः ॥८॥ यदवशे हन्त भवेयुस्सखे ! तदाकाङ्क्षाः साधु जानीहि घटाधाम्नि स निरार्तिर्जातः ॥७॥

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86