Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 11
________________ आत्माऽस्ति कामधेनुः सा सर्वेच्छापूरणी सदा । सुखदो भोगदः सोऽस्ति यशस्करोऽपि सर्वदा ॥८॥ नास्ति दयासमो धर्मो न दानं करुणासमम् । नास्ति सत्यसमा कीर्तिः शृङ्गारो नास्ति शीलवत् ॥९॥ यस्याऽऽत्मशक्तिः संसारे प्रबला भवतीश्वरी । स लोके संकटापन्नो भयभीतो भवेन्नहि ॥१०॥ सर्वमित्रं स सन्मार्गी हितैषी प्राणिनां तथा । संयमी च सदाचारी तपस्त्यागरतः सदा ॥११॥ यस्मिन् शूकरक्षेत्रे जातः कविवरतुलसीदासः आत्मरामहुलसीतनयो यस्तन्नगरे सुनिवासः । होतीलालकलावतीसूनू रामकिशोरमिश्र इति, काव्यकथोपन्यासरचयिता महावीरचरितं लिखति ॥१३॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86