Book Title: Nandanvan Kalpataru 2012 03 SrNo 28
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
श्रीभगवन्महावीरचरितम्
डॉ. आचार्यरामकिशोरमिश्रः
भगवान श्रीमहावीरस्त्रिशलातनयो महान् । परोपकारी धर्मात्मा जैनधर्मसुधारकः ॥१॥
तपस्वी संयमी धीमान क्षमाशीलस्त्वहिंसकः । सम्यग्ज्ञानी च शुद्धात्मा सम्यग्द्रष्टा सुदर्शनः ॥२॥ सम्यक्चरित्रस्त्वद्वेषी विरागी मोहहारकः । अलोभी मदहीनश्च विकारविजयी तथा ॥३॥ 'य आत्मा स परमात्मा' ज्ञानमित्थं ददाति यः । कूत्वा सत्कर्म नित्यं स संसारेऽस्मिन्महीयते ॥४॥ प्राणिषु प्रभुसन्दर्शी निरहङ्कारवीर्यवान् । सर्वाकाङ्क्षाविहीनं तं मनसा वै नमाम्यहम् ॥५॥ अहिंसया च तपसा क्षमया संयमेन च । स्वाध्यायेन जीवात्मा शुद्धो भवति सोऽब्रवीत् ॥६॥ आत्माऽस्ति वै नरकस्था वैतरणी नदी सदा । सर्वकामकर: सोऽस्ति स्वर्गस्थं नन्दनं वनम् ॥७॥
१०

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86