Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
Pory
माभागकागाथा
एस्. जगन्नाथः २९२५, शाण्डिल्यः 1st Main 5th Cross
सरस्वतीपुरम्, मैसुरु- ५७०००९ | १३३. खलम् आलिलिङ्गिषुः खड्गं प्रीत्या लेढि ।
___ १३४. खल्वाटस्य शृङ्गाराय चूडामणिरुपायनीकृतः । 3 १३५. खाण्डववने खण्डिकाबीजं दग्धमिति गाण्डीवधन्वनः पुरस्तात् गोपालो रोदिति ।
१३६. खुरलीनिरतस्य मुरलीनादेन किम् ? - १३७. गजस्योपर्युपविश्य गर्दभेनाऽऽलिङ्गितः ।
१३८. गजान् हन्तुर्गापूजायां महती प्रीतिः । hen १३९. गजस्य शुण्डया गरुडस्य को लाभः ?
१४०. गप्पेश्वराणां सन्निधौ मिथ्यावाचां दासत्वम् । म PPS, १४१. गरुडाय डयनं चटकः शिक्षते ।
. १४२. गर्जनमेव दुर्बलानाम् अर्जनम् । - १४३. गर्दभवाहस्य पञ्चकन्याभिर्विवाहः ।
१४४, गर्दभानां गानं मण्डूकानां प्लुतये । १४५. गर्दभाय गान्धर्यो वेदः ।
१४६. गर्ववतां शिरसि दर्वीताडनम् । SASTE १४७. गर्वहीनानां हितं सर्वतोदिशम् ।
__१४८. गवयं पारि नष्टं गवेषयन्ति आगामिनि वर्षे । १४९. गाढेन रोदनेन मूढो बृहस्पत्याचार्यायते वा ?
SORBA
GETBes
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138