Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 43
________________ ५२२. समानस्वान्ताः संमिलन्ति । समितिर्घटिता संमतिस्त्रुटिता । ५२४. समुदाये संग्रामः । र ५२५. समुद्रे तृषिते सलिलं कुत आनेयम् ? ५२६. समैरेव सौहार्दम् । सम्मार्जन्या साधूनां समाराधना । ___५२८. सर्पभ्रान्त्या किंचुलुकम् अमारयन् । 3 ५२९. सर्व सहमाना गर्ववद्भिर्गीर्यन्ते । ५३०. सर्वत्र गुणदर्शी सौगन्धिकं मरुस्थलेऽपि साक्षात्करोति । १ ५३१. सर्वत्र मृदेव सीसकदृष्टीनाम् । ५३२. सर्वाङ्गसुन्दरः, किन्तु विग्रः । र ५३३. सर्वे पाचकाः स्वपाकं नलपाकं ब्रुवते । _५३४. सर्वेश्वर: किं दर्वी गृह्णाति ? ५३५. सर्वेषां सार्वभौमत्वे का प्रजा ? ५३६. सर्वेषु सर्वाधिपेषु गर्वस्य साम्राज्यम् । सर्वैर्हसिते बधिरो घघति । (घघ हसने ।) ५३८. सलिलाकाङ्किणा सरोवरे मज्जयितव्यम् । E- ५३९. सहसा कृत्यं तरसा चित्यम् । (=मृतम्) ५४०. सामगानं चिकीर्षोः समागता हिक्का । ५४१. सामिज्ञानं संकटाय । ५४२. सारल्यमेव सौजन्यम् । ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138