Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा
कार्पण्यम्
मुनिधर्मकीर्तिविजयः
SSSSS
कस्मिंश्चिद् ग्रामे एकः श्रेष्ठी वसति स्म । सोऽतीव कृपण आसीत् । तस्य देहस्य प्रत्यङ्ग कृपणत्वं प्रसृतमासीत् ।
एकदा ललाटे हस्तं संस्थाप्य स उदासतयोपविष्ट आसीत् ।।
पत्नी सहजतयाऽपृच्छत् - कथं भवानुदासो दृश्यते ? किं मार्गे . किमपि विस्मृतमुत किं कस्मैचिदजानता दत्तं भवता ?
कृपणो जगाद - नहि, नहि । नाऽहं कदाऽप्येतादृशमपराधं करोमि । किन्तु यदाऽहं मार्गे गच्छन्नासं तदा मया दानं ददन्नेकः श्रेष्ठी दृष्टः । ततस्तस्य धनस्य निरर्थकं व्ययं वीक्ष्य मे मनः खिन्नमभूत् ।
दैवखातं च वदनमात्मायत्तं च वाड्मयम् । > श्रोतारः सन्ति चोक्तस्य निर्लज्जः को न पण्डितः ? |
(श्रीसिद्धसेनदिवाकरसूरिः)
.
.
९४ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138