Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
गम् नम्र
- चित्रशिक्षकः मयोक्तं खलु यत् तृणं भक्षयतोऽश्वस्य
चित्रं कुरु ? किमर्थं तन्न कृतं त्वया ? विद्यार्थी मया कृतं तद् गुरो ! । - शिक्षकः यदि कृतं तर्हि कागदे किमर्थं तन्न ।
दृश्यते ? कुत्राऽस्ति तृणम् ?
तत्त्वश्वोऽभक्षयत् ! शिक्षकः । तर्हि कुत्राऽस्त्यश्वः ? का विद्यार्थी
र विद्यार्थी
अधिकारी ह्यो मध्याह्न त्वमेवमुक्त्वाऽवकाशं प्राप्तवान् की
यद् 'अहं दन्तचिकित्सकं मीलितुं गच्छामि' ! जनः आम्, सत्यम् ! अधिकारी किन्तु ह्यस्तु वानखेडे स्टेडियम् - इति NCE
स्थलात् स्पर्धासमाप्त्यनन्तरमेकेन मित्रेण सह
बहिरागच्छन् त्वं मया दृष्टः । जनः स एव मम दन्तचिकित्सकः ।
Jain Education International
११६ For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138