Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 129
________________ गम् नम्र - चित्रशिक्षकः मयोक्तं खलु यत् तृणं भक्षयतोऽश्वस्य चित्रं कुरु ? किमर्थं तन्न कृतं त्वया ? विद्यार्थी मया कृतं तद् गुरो ! । - शिक्षकः यदि कृतं तर्हि कागदे किमर्थं तन्न । दृश्यते ? कुत्राऽस्ति तृणम् ? तत्त्वश्वोऽभक्षयत् ! शिक्षकः । तर्हि कुत्राऽस्त्यश्वः ? का विद्यार्थी र विद्यार्थी अधिकारी ह्यो मध्याह्न त्वमेवमुक्त्वाऽवकाशं प्राप्तवान् की यद् 'अहं दन्तचिकित्सकं मीलितुं गच्छामि' ! जनः आम्, सत्यम् ! अधिकारी किन्तु ह्यस्तु वानखेडे स्टेडियम् - इति NCE स्थलात् स्पर्धासमाप्त्यनन्तरमेकेन मित्रेण सह बहिरागच्छन् त्वं मया दृष्टः । जनः स एव मम दन्तचिकित्सकः । Jain Education International ११६ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138