Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
මල්ක රෑවේ
abo
'प्राकृतविभागः
कथा
परदुहभंजग - सिरिविकुमाइच्चययस्स परपुरप्पवेसो
मुनि कल्याणकीर्तिविजयः
एत्थ चेव जंबुद्दीवे दीवे सिरिभरहखित्ते अवंतिजणवओ अत्थि । तस्स य पुहईमहिलाए कण्णाहरणसमा उज्जेणीनयरी नाम रायहाणी अत्थि । जा य अब्भंलिहपासायसिहरफुरंतकोडिधयाण आडंबरेण सुरपुरीमवि उवहसइ पिव ।
Jain Education International
Acano
तत्थ य नियविक्कमक्कंतसयलनरिंदो असमसत्तविणिज्जियवेयालमइंदो सुवन्नपुरिससिद्धिपणासियभुयणदालिद्दो परदुहभंजणे य सया वि निन्निदो विक्कमराया रज्जं करेइ । सव्वत्थ जणवए सव्वेसि पि जणाणं पीडाओ अवहरेउं निच्चतसरो सो अन्नया कयाइ एवं चिंतेउं पवत्तो जहा मज्झं सेन्नाई ताव जाणंति एक्कं परपुरप्पवेसं, अहं पुण दुइज्जं पि तं जाणेउं इच्छामि । जइ वि मए अणेयाओ सिद्धीओ पाविया किंतु इमा परपुरप्पवेसविज्जा अज्ज वि अयाणिया चेव विज्जइ । ता कहमवि सा विज्जा जाणिव्वा चेव, नऽन्नहा हिययनिव्वुई मज्झ ।
तओ सो रज्जसुत्थं काउं मंति- सामंताण य अणुसासिऊण निययसचिवेण सह पुहविं भमिउं पयट्टो, जह कह वि कस्सइ सिद्धपुरिसस्स संजोगो हवेज्ज सो य परपुरप्पवेसं सिक्खावेज्ज । कइवयदिणाई भमिउं सो अण्णया पट्ठाणनयरं पत्तो । तत्थ नयरसीमंते दिट्ठो एगो जोगी । दरिसणेण चेव अईव महिमावतं तं दट्ठूण णेण चिंतियंनूणं एसो सिद्धपुरिसो । जइ एयं सेवेमि तो निच्छयं ममाहिलासो फलेज्ज । तओ सो सचिवबीओ तं सेविउं आढत्तो । पइदिणं तस्स सव्वमवि कज्जं
१२०
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 131 132 133 134 135 136 137 138