Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
06:06:05 06:05:00:20:00:00:0
श्रावयित्वा च स-धवां तां चम्पां प्रति निनाय । मङ्गलकलशयुतां त्रैलोक्यसुन्दरीं दृष्ट्वा परमसन्तुष्ट राजा मन्त्रिणे कुपित: "अहो तस्य सुबुद्धेरीदृशी कुबुद्धिः ? तेनाऽनार्येणैतादृशं निष्पापं निर्दोषं च मिथुनं वियोजितम् ? अहो तस्याऽदीर्घदर्शिताऽत्यन्तमूढता निर्भयं चित्तं पापप्रसक्तता निर्दयकारिता दुष्टचित्तता च !! तदकार्यस्य फलमधुनैव तस्मै दर्शयामि । अरे भटाः ! तं पापकर्माणं निर्दयं बद्ध्वाऽऽनयताऽत्र येन स्वयमेवाऽहं तस्य शिरो लुनामि ।"
तदादेशानुसारं शीघ्रमेव भटाः सुबुद्धिगृहं गत्वा रज्जुपाशैस्तं बद्ध्वा चाऽऽनीतवन्तो नृपसमीपे, यावन्नृपः किञ्चिद् वक्तुमुद्युक्तस्तावता मङ्गलकलशस्तस्य पादयोः पतित्वा विज्ञपयति स्म - "देव ! अयं मे ताततुल्यः । अनेनैव चम्पायामानीयाऽहं भवतः कन्यया विवाहितः । तथा तत्पूर्वमपि मम सर्वाऽपि प्रतिपत्तिस्तेनैव कृता । अतः कृपया कृपालुहृदयो भवानेनं मुञ्चतु ।"
तन्निशम्याऽतीव प्रसन्नो राजा सुबुद्धिमुवाच " पश्य भो निर्घृणचित्त ! त्वयाऽस्येदृशमपकृतं, त्रैलोक्यसुन्दर्यपि कलङ्कारोपणेनाऽत्यन्तं दुःखीकृता तथाऽप्ययं तव हितमेवेच्छति । इदमेव दुर्जन- सुजनयोरन्तरम् ।" ततो मङ्गलकलशमाह - " वत्स ! न युक्ताऽनुकम्पाऽस्मिन् निष्कृपे दुष्टे । तथाऽपि त्वत्प्रार्थनं नैव लङ्के । नाऽहमेनं मारयिष्ये । किन्तु दण्डस्त्वस्मै दातव्य एव ।" “भो ! यतस्तव नामाऽपि नो श्रूयेत तत्र प्रदेशे व्रजाऽन्यथा तव जीवितं नाऽस्ति" इति भणित्वा च सुबुद्धिमन्त्रिणं स्वदेशतो निर्वासितवान् । ततो राज्ञाऽऽस्थान एव सर्वा अपि स्वभार्या आहूताः । तास्त्वागत्य यावद् मङ्गलकलशसमन्वितां त्रैलोक्यसुन्दरीं पश्यन्ति तावत्तत्र हर्षबाष्पदुर्दिनं संवृत्तम् । सर्वा अपि तास्त्रैलोक्यसुन्दरीं स्नेहस्निग्धवात्सल्यरसैः स्त्रपयन्ति स्म । तावपि सर्वा अपि ता प्रणमतः स्म । सर्वोऽपि परिसरः सौख्येनाऽऽ - नन्देन - हर्षेण च सम्बभार । ततो मङ्गलकलशविज्ञप्त्या तन्मातापितरावपि चम्पायामेवाऽऽनायितौ । सर्वेऽपि ससुखं सानन्दं च राजप्रासादे निवसन्ति स्म ।
-
अथाऽन्यदा राजा स्वीयामात्य - सामन्तादीनाकार्य कथयति स्म "महाभागाः । मम कुलं वंशं चोद्धर्तुं साम्राज्यं च वोढुं समर्थः पुत्रो नाऽस्ति । अत एनं मङ्गलकलशमेव
Jain Education International
११०
For Private & Personal Use Only
-
*99*99*99*99*99*998 1998 1996 1995 1996
ပွဲစား
www.jainelibrary.org

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138