Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 125
________________ सङ्ग्रामं कृत्वा सर्वानपि तान् विजित्य स्ववशे स्थापितवान् । एवं तस्य राज्यं विस्तीर्णं, शत्रवोऽपि तन्महत्त्वमङ्गीकृत्य मित्रायिताः । - अन्यदा त्रैलोक्यसुन्दर्यपि शुभस्वप्नसूचितं तेजस्विनं सुरूपं च पुत्रं प्रासूत । तनाम जयशेखर इति स्थापितम् । तदनु सभार्यो मङ्गलकलशो धर्मकार्येषु सूद्यमं करोति स्म । स बहून् जिनालयान् कारयित्वा तत्र जिनप्रतिमाः प्रतिष्ठापयामास । नैकेषु जिनमन्दिरेषु विविधप्रकाराः पूजा रचयामास । नगरे रथयात्राः कारयामास । आगम* शास्त्रपुस्तकानि लेखयामास । मुनिभ्यः सुपात्रदानं करोति स्म कारयति स्म च । तथा 8 साधर्मिकानामुचितप्रतिपत्ति दीनादिभ्यश्चाऽनुकम्पादानं करोति स्म । तथा नैजे शासने 3 सर्वा अपि प्रजाः पुत्रवत् पालयति स्म । नीतेरुल्लङ्घनं कथमपि न सहते स्म । अनेन 3. सर्वत्र राज्ये सौख्यं शान्तिश्च नितरां प्रसरति स्म । अथैकदाऽतिशायिज्ञानी तपस्तेजसा भ्राजमानो नैकसाधुगणसमन्वितः श्रीजयसिंहसूरिस्तत्र समागतः । तदागमनं ज्ञात्वा मङ्गलकलशोऽपि सपुत्रकलत्रो मन्त्रिसामन्तादिपरिवृतः ON सन् तान् वन्दितुं गतः । वन्दित्वा स्तुत्वा च गुरुसम्मुखं धर्मदेशनां श्रोतुं निषण्णः । सूरिवर्योऽपि समुद्रमन्थनसमगभीररवेण देशयति भव्यान्, यथा - "असारोऽयं संसारः । सर्वेऽपि संयोगा विद्युत्पुञ्ज इव लोलाः क्षणक्षणं च दृष्टनष्टाः । सुखं हि दुःखकक्षीकृतम्। कुशाग्रजललवचञ्चलं जीवितम् । कोऽपि जीवो निरन्तरं सुखं न प्राप्नोति । मानभ्रंशप्रियविप्रयोगादिदुःखानि वारं वारं लभते । निरन्तरं भ्रंशरहितं च सुखं धर्मादेव प्राप्यते । अतो जनैः सदा धर्मकार्येषु प्रयत्नशीलैर्भाव्य"मित्यादि । देशनान्ते राजा पृच्छति स्म - "भगवन् ! पूर्वत्र मयाऽनया च तादृशं किं कर्म - कृतं - येनेहाऽऽवामेवं विडम्बितसुखितौ ?" तदा गुरुवर्यस्तयोः पूर्वजन्मवृत्तं कथायामास - "पुरा किल क्षितिप्रतिष्ठितनगरेऽबहुधनोऽपि सुबहुगुणो जने प्रमाणभूतो निर्मलान्तःकरणश्च सोमचन्द्र-नामा कुलपुत्रो निवसति स्म । शीलशालिनी पवित्रहृदया च श्रीदेवी नाम तद्भार्याऽऽसीत् । तत्रैव नगरेऽत्यन्तं पापभीरुरनवद्यकारी जिनेश्वरभक्तियुक्तचित्तो नितरां धर्माचरणासक्तो जिनदेवा* भिधः श्रावकः सोमचन्द्रस्य परममित्रमासीत् । अन्यदा सोऽधिकं धनमर्जयितुं देशान्तरं * .११२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138