Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 126
________________ जिगमिषुमित्राय दश दीनारसहस्राणि समर्प्य 'मनाम्ना धर्मे व्ययं कुर्याः' इति निर्दिश्य च गतवान् । अयमपि तन्निर्देशानुसारं जिनेश्वरान् पूजयामास, साधुभ्यो दानं दत्तवान्, सङ्घभक्तिं 8 दीनादिप्रतिपत्तिं च करोति स्म । एवमन्यान्यपि धर्मकार्याणि प्रवर्तयामास । एवं कुर्वता तस्य हृदयेऽपि भावोल्लासः प्रकटितः । अतः सोऽत्यन्तं प्रसन्नचित्तेनैतत् सर्वं करोति स्म। तद् दृष्ट्वा श्रीदेव्या तत्कारणे पृष्टे सर्वमपि कथयामास । तच्छ्रवणेन च तस्या अपि भाव उल्लसितः । ततो द्वावपि मिलित्वा धर्मकार्याणि कुरुतः स्म । इतस्तनगरे एव श्रीदेव्याः सखी भद्रा नाम निवसति स्म । तस्या विवाहो देवदत्तनाम्ना श्रेष्ठिपुत्रेण सञ्जातः । स कदाचित् कर्मवशात् त्वग्दोषी सञ्जातः । तच्च भद्रया श्रीदेव्यै कथितम् । तदोपहासपूर्वं - 'तव स्पर्शादेवैवं सञ्जात'मिति श्रीदेवी जल्पति स्म । एषा तन्निशम्य विच्छायवदना दुःखिता चाऽभूत् । तदा तज्ज्ञात्वा श्रीदेवी क्षमा याचित्वा तां सान्त्वयामास । अथ तन्नगरोपान्ते रमणीयोद्यानेऽन्यदा पञ्च दुर्दान्ता नरा मदनमञ्जर्या वेश्यया सह क्रीडारता आसन् । तावता तेषु परस्परं संकथा प्रचलिता यत् - सोमचन्द्रः श्रीदेवी च शीलव्रतात् चालयितुं न शक्यौ केनाऽपि । तदा मदनमञ्जर्या कथितं - 'अस्मिन् जगति तादृशः पुरुषो नाऽस्ति यो नार्या नेत्रकटाक्षेण चलितो न भवेत् ।' 'अहमेव तं सोमचन्द्रं शीलव्रतात् यथाकथमपि चालयिष्ये ।' इति प्रतिज्ञातं च । तदा तेषु पञ्चसु अन्यतमः कामाङ्करनामा पुरुषोऽपि एवंरीत्यैव श्रीदेवीशीलखण्डनाय सगर्वं प्रतिज्ञां गृहीतवान् । तावता सोमचन्द्रस्तदुद्यानपर्यन्तवर्तिना मार्गेणैव ग्रामाद् बहिर्गच्छन् तैर्दृष्टः । तं * दृष्ट्वा सत्वरं सा वेश्या तत्पाश्र्वं गता । तत्र सर्वथा विजने मार्गे एकाकिन्येव सा सोमचन्द्रं स्वां प्रत्याक्रष्टुं विविधान् हावभावान् कृतवती । किन्त्वयं तदपश्यन्नेव ततो गन्तुं # प्रवृत्तः । तदाऽनया तत्सम्मुखमेव गत्वा प्रलपितम् । यथा - 'त्रायस्व भो ! रक्ष मां ॐ कृपया ।' सोमचन्द्रो झटिति तत्पार्वं गत्वा पृष्टवान् - 'कस्त्वां पीडयति भगिनि !?'। सोक्तवती - 'मा मां भगिनीति वद । कामशरा मां पीडयन्ति । कृपया तेभ्यो मे रक्षां' कुरु । ममाङ्गे प्रज्वलितं कामाग्नि स्वाङ्गसङ्गदानेन निर्वापय ।' तेनोक्तं - 'मा मैवं वद . भगिनि ! । कुलीना दृश्यसे त्वम् । परपुरुषं प्रत्येवं वचनमपि पापकारि । किं नाऽस्ति | ११३ - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138