Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कलङ्कमपनीयेत सर्वमपि सुस्थं च भवेत् ।" इति विज्ञप्तवती ।
सिंहेनोक्तं "वत्से ! येन सार्धं त्वं विवाहिता स एव न्यायानुसारं ते भर्ता । अतः प्रकाशितेऽस्मिन् वृत्ते न कोऽपि दोषः स्यादिति मे मतिः ।"
"तर्हि शीघ्रमेवाऽस्य गृहं गत्वा तातप्रदत्तं सर्वं स्थालादिकं विलोकयतु भवान् येन वयं सर्वथा निःशङ्का भवेम" इति कुमार्या निवेदितम् ।
सिंहः शीघ्रमेव श्रेष्ठिगृहं प्रति प्रस्थितः । __इतश्छात्रैः पूर्वमेव गत्वा धनदत्ताय कथितमासीत् यत् “त्वत्पुत्रेण तादृशं किमपि कथितं येन रुष्टः कुमारस्तं गृहीतवान् । वयं तु ततो निष्क्रान्ताः किन्तु तस्य किं जातमिति न जानीमहे ।" श्रुत्वैतदत्यन्तमाकुलीभूतः श्रेष्ठी राजपाश्र्वं गन्तुमुद्यतो यावत् प्राभृतादि प्रगुणीकरोति तावत् सिंहस्तत्र प्राप्तः । आकुलं श्रेष्ठिनं यथावृत्तकथनेन सान्त्वयित्वा स "स्थालादिदर्शनायाऽहमागतः" इति कथितवान् । श्रेष्ठिनाऽपि दर्शिते स्थालादिवस्तुजाते चम्पापतिनामाङ्कितं तद् दृष्ट्वा हृष्टः सिंहः श्रेष्ठिनमभिनन्दितवान् - "धन्योऽसि त्वं श्रेष्ठिन् ! यतस्तव पुत्रो गुणालयोऽस्ति । अधुना तु स महता कारणेन तत्राऽऽस्ते । अतो मा खियेथाः । शीघ्रमेव स सवधूरत्र समेष्यतीति रहस्यमपि ते कथयामि ।" अनेन श्रेष्ठी नितरामाश्वस्तो जातः ।
ततः सिंहो राजपुत्रीसमीपं गत्वा "सर्वं त्वदुक्तमवितथमेव पुत्रि !" इति * कथयामास । अतो हृष्टा सा कुमारवेषं त्यक्त्वा निजवेषेण मङ्गलकलशपादयोः पतिता विनिवेदितवती च - "हा नाथ ! केनाऽपराधेनाऽहं भवतैवं मुक्ता ? इदानीमपि मां सर्वथा क्षमयित्वा मयि दीनायां नाथत्वं कुरु । स्वामिन् ! त्वद्वियोगे मया यद्दारुणं दुःखं । सोढं तत्तु शत्रोरपि मा भूत्। अतः परं कदाऽपि मां मा त्याक्षीः ।"
तेनोक्तं - "प्रिये ! किं करवाण्यहम् ? यतस्तदा तादृश्यां परिस्थितौ एवंरीत्यैव । मम त्वयोद्वाहः सञ्जातः । तदनन्तरं च त्वां मुक्त्वा मया गन्तव्यमापतितम् । साम्प्रतं तु सर्वमपि शोभनं यथा स्यात् तथैव करिष्ये । विषादं परित्यज । तथा तदाऽपि तव
ज्ञापननिमित्तमेव मयोज्जयिनीनीरयोग्या मोदका - इति साभिप्रायं वचः कथितमासीत् । BF त्वया च तत् सम्यक् स्मृत्वोपयुक्तं येनाऽऽवयोः संयोगो जातः । अद्यप्रभृति तु न *
Jain Education International
१०८ For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138