Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 113
________________ प्राप्तः । एतेनाऽतीव विस्मितः स मार्ग शोद्धं सर्वत्राऽटव्यामटितवान् । किन्तु क्षुत्तृषं परिश्रान्ति च विना न किञ्चित् प्राप । अतो वृक्षाणां फलैः सरसो जलेन च तन्निवार्य यावद् विश्रान्तस्तावता सूर्योऽपि विश्रान्तिमनुभवितुमस्ताचलं प्रस्थितवान् । सन्ध्या सन्निहिता । क्रमशस्तमसः साम्राज्यं प्रसर्तुमारब्धम् । शृगाल-चिल्ल-निशाटनादिनिशाचराणां शब्दाः श्रूयन्ते स्म । अनेन भीतो मङ्गलकलशः समीपस्थं वटवृक्षमारुह्य सर्वत्र विलोकयति स्म । अथोत्तरस्यां दिशि तेन प्रज्वलदग्निर्दृष्टः । अतो द्रुतमेव वृक्षादवतीर्य स उत्तराभिमुखं प्रचलितः । तदा च शीतकालो वरीवर्ति स्मेति हिमकणमिश्रितो वायुर्वावायते स्म । अत्यन्तं शीतलः स पवनस्तस्य देहं कम्पयति स्म, आरण्यकाः शब्दा आरावाश्च हृदयं 16 कम्पयामासुः । परिहितवस्त्राद् ऋते न किञ्चित् प्रावरणं तत्पावें आसीत् । अतो हस्तावाकुच्य दन्तवीणां च वादयन् स शनैः शनैस्तत्र प्राप्तः । तत् स्थानं तु चम्पानगर्या वप्ररक्षकाणामासीत् । बहवो यामिकास्तत्र सम्मील्य काष्ठानि प्रज्वाल्य वह्निना शीतं, मिथो वार्ता-परिहासादिभिश्च निद्रामपाकुर्वाणास्तत्रोपविष्टा आसन् । असावपि शीतातः सन् तत्रैवाऽग्निसविधं गत्वा देहं तापयति स्म । तं बालकं दृष्ट्वा सर्वेऽपि ते यामिकास्तमेव परिहासविषयं कृत्वा हसितुमारब्धाः । तावता केनचित् स दण्डेन प्रणुद्य पीडितः । एतेन * तन्मुखात् सहसा 'आह्' इति शब्दो निर्गतः । निशम्य तत् सर्वेऽपि क्रमशस्तं दण्डेन पीडितुमारब्धाः । तदसहमानस्य तस्य नेत्राभ्यामश्रूणि निर्गतानि । यामिकास्तु तथाऽपि तं पीडयित्वोपहसन्ति स्मैव । तावता मन्त्रिनिर्दिष्टः स्थानपालस्तं दृष्टवान् । अतो यामिकेभ्यस्तं मोचयित्वाऽन्यत्र नीतवान्, काष्ठानि ज्वालयित्वा शीतमपाकृत्य च तं सान्त्वयति स्म । प्रत्यूषे जाते सोऽन्यान् स्थानपालान् वञ्चयित्वा प्रच्छनतया नगरान्तर्गत्वा मन्त्रिगृहं प्रापितवान् । मन्त्र्यपि सुरूपमाभिजात्ययुतं च तं दृष्ट्वाऽत्यन्तं हृष्टः स्वकीयप्रासादस्य सप्तमतले नीत्वा तं रक्षितवान् । ततः स्वयमेव तं स्नानादिकं कारयित्वोत्तमवसनानि परिधाप्य च सरसं भोजनं भोजितवान् । ततो विविधैर्वार्तालापैदिनं यापितवान् । एवं प्रत्यहं करोति स्म । किन्तु तं कुत्राऽपि गन्तुं नाऽनुमन्यते स्म । यदा च स्वयं गच्छति 88 स्म तदा तदपवरकं तालयित्वैव गच्छति स्म । मङ्गलकलशेन चिन्तितं - "किमर्थमयमेवं 8 १०० For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138