Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सुगन्धितजलेन स्नपयित्वा चीनांशुकाद्युत्तमवस्त्राणि परिधाप्य बहुमूल्यैराभरणैविभूष्य 8. चोत्तुङ्गहस्तिस्कन्धे समारोपितवान् । ततः सकलस्वजन-परिजनसमाकुलो विहायो* भेदितूर्यनिनादपुरस्सरं सरभसचलज्जनव्रजं सुवासिन्यारब्धमङ्गलगानं क्रमशो राजप्रासादद्वारं
प्राप्तो मन्त्री मङ्गलकलशसहितः । तत्र च कृतकौतुकमङ्गलो मङ्गलकलशो राज
महिषीभिर्मातृगृहे प्रवेशितः । अतीव सुरूपं सौन्दर्यशालिनमाकृत्यैवाऽऽभिजात्यविराजितं को मुखमुद्रया जनमनोमोहकं च तं दृष्ट्वैव त्रैलोक्यसुन्दरी - ईदृशो मे भर्ता भावीति हृष्टा,
सखीभिरभिनन्दितेति लज्जिता, कथं तेन सह वार्तालापादि करिष्ये इति चिन्तया भयभीता, * अत्यन्तं पुण्यवत्यहमिति गौरविता च सञ्जाता ।
अथ प्राप्ते च लग्नकाले, पुरोधसा पुण्याहमिति उद्दष्टे, सम्प्राप्ते विशिष्टशकुनसम्पाते, प्रवादितेषु च मङ्गलरवकारिनन्दीवादित्रेषु, प्रज्वालिते च घृतमधुकर्पूरादिभिर्वह्नौ विधिपूर्वकं 8 मङ्गलकलश-त्रैलोक्यसुन्दर्योः करमेलनं जातम् । ततो वधूसमेतोऽसावग्नेः प्रदक्षिणां
करोति स्म । तत्र प्रथमे मण्डले राज्ञा महा_णि वस्त्राणि, द्वितीये रत्नादिखचितानि * भूषणानि, सुवर्ण-रजतादिघटितानि च स्थालादिभाण्ड-भाजनानि, तृतीये प्रभूतं सुवर्ण
मणि-मुक्तादि द्रव्यं तुर्ये च रथादीनि वाहनानि मङ्गलकलशाय समर्पितानि । ततः
करमोचनसमये नृपः करं मोचयति स्म । असौ न मुञ्चति स्म । “किमन्यदिच्छसी" HB ति पृष्टेऽनेन पञ्चोत्तमास्तुरङ्गा याचिताः । "अहो ! मुधा मुक्तोऽहं त्वये" ति वदन् राजा 18 दत्ते स्म तुरङ्गान् ।
ततः समाप्ते विवाहविधौ सवधूः सकलोपायनसमूहयुतश्च मङ्गलकलशः सतूर्यनिनादं , मन्त्रिगृहं गन्तुमुधुक्तः । तं दर्श दर्श युवत्यस्तादृशं वरं प्रार्थयति स्म, स्त्रियस्त्रैलोक्यसुन्दर्यै ईय॑न्ति स्म तद्भाग्यं च प्रशंसन्ति स्म, प्रौढास्तु तस्या अखण्डितसौभाग्यार्थं प्रार्थयन्ते स्म, वृद्धाश्च तां हार्दिकानाशीर्वादान् समर्पयन्ति स्म । प्रत्यक्षं मदनस्वरूपं मङ्गलकलशं रूपनिर्जितरत्या त्रैलोक्यसुन्दर्या सह विलोक्य नागरा युवानोऽपि नितरां स्तब्धचित्ताः सञ्जाताः ।
असावपि दीन-दुर्गतेभ्यो दानं ददत्, अभिनन्दनानि स्वीकुर्वन्, प्रशंसावाक्यानि 8 शृण्वंश्च गच्छति स्म । साऽपि त्रैलोक्यसुन्दरी नागरीणां विविधानुल्लापान् श्रुत्वा लज्जां, BOX गौरवमाह्लादं, हास्यमित्यादीन् मिश्रितान् भावान् सहैवाऽनुभवन्ती गच्छति स्म ।।
१०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138