Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तस्यां रात्रौ सुखनिद्रया सुप्ता सत्यभामा नानामङ्गलमण्डितं पुष्पहार-कुङ्कमादिभिः शोभितं निर्मलजलपूर्णकलशं स्वप्ने पश्यति स्म । स्वप्नं दृष्ट्वाऽत्यन्तं हृष्टा सा जागृता . पत्ये स्वप्नवृत्तं कथयति स्म । श्रेष्ठ्यपि तच्छ्रुत्वा प्रमुदितस्तस्यै उत्तमपुत्रस्य लाभं **
कथयति स्म । ततः सा शकुनग्रन्थि बद्ध्वा प्रकटितेषु गर्भचिह्नेषु प्रसन्नमनसा पूर्णश्रद्धया 8 च यथोचितं गर्भपालनं करोति स्म । परिपूर्णे काले सा निराबाधं निरामयं च सुन्दरं
पुत्ररत्नं प्रसूतवती । हृष्टः श्रेष्ठी प्रभूतधनव्ययेन तस्याऽनुत्तमं वर्धापनं करोति स्म, दीनदुर्गतेभ्यश्च याचिताधिकं दानं दत्ते स्म । प्राप्ते च द्वादशाहे स्वजन-महाजनसमक्षं स्वप्नानुसारेण तस्य नाम मङ्गलकलश इति स्थापयति स्म ।
द्वितीयकलायुतचन्द्रमा इव वर्धमानः स मातापित्रोः पूर्णप्रीतिभाजनं क्रमेणाऽष्टवार्षिक: सञ्जातः । अत्यन्तं सुरूपः, सौम्यः, प्रियदर्शनः, सर्वलक्षणसंयुक्तः स पूर्वसंस्कारबलेन * बाल्येऽप्यत्यन्तं विनयी मधुरभाषी चाऽऽसीत् जिनेश्वरकथिते धर्मे च पूर्णश्रद्धालुरासीत् । *
एकदा प्रभाते पुष्पाण्यानेतुं गच्छन्तं पितरं दृष्ट्वा पृष्टवान् स गमनप्रयोजनम् । कथिते च प्रयोजने साग्रहं पितरं कथयति स्म यद्-अहमपि भवता सार्धमागमिष्यामि। निषिद्धेऽपि पित्रा सोऽतीवनिर्बन्धेन पितरं विज्ञपयति स्म । पिताऽपि तस्य हठं ज्ञात्वा तं स्वसाधु नयति स्म । आरामे गत्वा श्रेष्ठी मालिकेनाऽवचितानि पुष्पाणि गृहीत्वा यावत् प्रतिनिवृत्तस्तावता तेन पृष्टं- स्वामिन् ! क एषोऽत्यन्तं वल्लभो बालकः ? श्रेष्ठिनाऽपि -मामकीनः सुतोऽयमिति कथितम् । हृष्टो मालाकारो बालकाय फलादि ददाति स्म । ॐ सोऽपि गृहीत्वा पित्रा सार्धं गृहं गतः सन् मात्रे तत् सर्वं दत्तवान् ।
अथ द्वितीयदिने प्रातःकाले स पितरं कथयति स्म यद् - इतः परं * पुष्पानयनायाऽहमेकाक्येव गमिष्यामीति । तद्विनयेनाऽतीव तुष्टोऽपि पिताऽनिष्टाशङ्कया वारयति स्म । किन्तु तस्य निश्चयं दृष्ट्वा स मालाकारं सूचितवान् यद्- इतः परमस्मै पुष्पाणि देयानीति । ततः प्रभृति प्रत्यहं स एव पुष्पेभ्यो गच्छति स्म । तथाऽन्तराले किञ्चित् कलाविज्ञानादिकं धर्मतत्त्वादिकं च मातापित्रोः सकाशात् शिक्षते स्म । एवं कश्चित् कालो व्यतीतः । अत्र च तावदेवम् ।
इतोऽत्रैव भरतवर्षेऽङ्गदेशेषु प्रधाना चम्पा नाम नगरी राराजति । तस्यां सुर
९७ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138