Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
विज्ञान-धारणोहापोह - तत्त्वाभिनिवेशाः इत्येतेषां धर्मशास्त्रमधिकृत्याऽऽसेवनम् । एतेषामासेवनमपि विधिना - स्थान - शरीर-मनो- वसनादीनां शुद्धिपूर्वकं करणीयम् । यतो विधिनाऽऽसेवितो योग एव योगत्वेन निर्दिश्यते, नाऽन्यथा । अविधिना सेवितस्तु कदाचित् प्रत्यवायस्य कारणमपि स्यात् । अविधिना कृतादकृतमेव वरम् । यथा कोऽपि रुग्णो व्याध्यपनयनार्थं सच्चिकित्सामेवाऽऽदरति । तदभावेऽसच्चिकित्सां नाऽङ्गीकरोत्येवेति ।
(३) विधिप्रतिषेधयोर्यथाशक्त्यनुष्ठानम् - शास्त्रेषु ये ये भावा विधेयत्वेन निर्दिष्टाः सन्ति तेषु प्रवर्तनम्, ये च निषिद्ध्यत्वेनोपदिष्टास्तेभ्यो निवर्तनम् । एतदपि यथाशक्ति - शक्तिमनतिक्रम्य, अर्थात् शक्तितोऽधिकमपि न, शक्तितश्च न्यूनमपि न - एवंरूपेण करणीयम् ।
एतानि च व्यवहारनयेन योग इत्युच्यते ।
अथैतेषां गुरुविनयादीनां योगव्यपदेशकारणभूतां निश्चययोगाङ्गतां दर्शयति
तो च्चिय कालेणं णियमा सिद्धी पगिट्ठरूवाणं । सण्णाणाईण तहा जाय अणुबंधभावेण ||६||
मग्गेणं गच्छंतो सम्मं सत्तीए इट्ठपुरपहिओ । जह तह गुरुविणयाईसु पयट्टओ एत्थ जोगि त्ति ||७||
अत एव कालेन नियमात् सिद्धिः प्रकृष्टरूपाणाम् । - सज्ज्ञानादीनां तथा जायतेऽनुबन्धभावेन ||६||
Jain Education International
मार्गेण गच्छन् सम्यक् शक्त्येष्टपुरपथिकः । यथा तथा गुरुविनयादिषु प्रवृत्तोऽत्र योगीति ॥७॥
अत एव - गुरुविनयादेरेव, अर्थाद् गुरुविनयादीनामासेवनेन कालक्रमेण निश्चययोगरूपेण निर्दिष्टानां प्रकृष्टरूपाणां कर्मणां क्षयेण प्राप्यमाणानां सम्यग्ज्ञानादीनां नियमेनाऽनुबन्धभावेन च सिद्धिर्भवति । अर्थादौचित्यपूर्वकं भगवदाज्ञामनुसृत्य चाssसेवमानो योगः सततं वृद्धिं प्राप्नोति । एतस्माच्चाऽऽज्ञाविशुद्धाद् गुरुविनयादेरनुष्ठानादुत्तरोत्तरमन्यान्यभवेषु सत्संस्काराणामनुबन्धः प्रवर्तते । ततश्च नियमेन निश्चययोगस्य प्राप्तिर्भवति ।
३९
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138