Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
रा
१५
की छन्दोनाम लक्षणम् वृत्तिः पादवर्णाः छन्दोऽनुशासनम्
(सन्दर्भग्रन्थः) ४१- इन्दुवदना भजसनलगाः शक्करी १४
२/२३८ ४२- शरभललितम् । नभनतगगाः शक्करी
२/२३९ का ४३- चन्द्रलेखा ररमययाः अतिशक्वरी
२/२५१ ER ४४- गौ ननभभराः अतिशक्करी
२/२५७ So ४५- भोगिनी । ननरययाः अतिशक्करी १५ २/२५८ on ४६- शिशुः तजसाः सयौ अतिशक्करी १५ २/२५९
४७- केतनम् भयसाः सयौ अतिशक्चरी १५ २/२६० • ४८- मृदङ्गम् तभजा जरौ अतिशक्करी १५ २/२६१ • ४९- कामुकी मौ मौ मगौ अष्टिः
२/२६६ ५०- कामुकी सौ सौ सगौ अष्टिः
२/२६७ ५१- चलधृतिः नौ नौ नगौ अष्टिः
२/२६८ ५२- सुरतललिता ___मनसतरगाः अष्टिः
२/२८० ५३- वाणिनी नजभजा जगौ गः अत्यष्टिः
२/२९९ ५४- चित्रलेखा मतनया यौ धृतिः
२/३०३ ५५- भङ्गि भौ भौ तयौ धृतिः
२/३१९ ५६- बुबुदः सजसजतराः धृतिः ।
२/३२० ५७- मुग्धक: यमौ नौ रौ गः अतिधृतिः
२/३२९ ५८- तरुणीवदनेन्दुः सौ सौ सौ गः अतिधृतिः
२/३३३ ५९- सद्रत्नमाला . मनसनमयलगाः कृतिः
२/३४० ६०- मत्तक्रीडा ममतनननसाः प्रकृतिः २१ २/३४८ ६१- चपलगतिः
भमसभनननलगाः विकृतिः २३ २/३६३ . do ६२- सुभद्रम्
भौ भौ भौ भौ संकृतिः २४ २/३६८ ६३- चपलम् नजजयननननगाः अभिकृतिः २५ २/३७५
mo०० mm
Jain Education International
८२ For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138