SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ रा १५ की छन्दोनाम लक्षणम् वृत्तिः पादवर्णाः छन्दोऽनुशासनम् (सन्दर्भग्रन्थः) ४१- इन्दुवदना भजसनलगाः शक्करी १४ २/२३८ ४२- शरभललितम् । नभनतगगाः शक्करी २/२३९ का ४३- चन्द्रलेखा ररमययाः अतिशक्वरी २/२५१ ER ४४- गौ ननभभराः अतिशक्करी २/२५७ So ४५- भोगिनी । ननरययाः अतिशक्करी १५ २/२५८ on ४६- शिशुः तजसाः सयौ अतिशक्करी १५ २/२५९ ४७- केतनम् भयसाः सयौ अतिशक्चरी १५ २/२६० • ४८- मृदङ्गम् तभजा जरौ अतिशक्करी १५ २/२६१ • ४९- कामुकी मौ मौ मगौ अष्टिः २/२६६ ५०- कामुकी सौ सौ सगौ अष्टिः २/२६७ ५१- चलधृतिः नौ नौ नगौ अष्टिः २/२६८ ५२- सुरतललिता ___मनसतरगाः अष्टिः २/२८० ५३- वाणिनी नजभजा जगौ गः अत्यष्टिः २/२९९ ५४- चित्रलेखा मतनया यौ धृतिः २/३०३ ५५- भङ्गि भौ भौ तयौ धृतिः २/३१९ ५६- बुबुदः सजसजतराः धृतिः । २/३२० ५७- मुग्धक: यमौ नौ रौ गः अतिधृतिः २/३२९ ५८- तरुणीवदनेन्दुः सौ सौ सौ गः अतिधृतिः २/३३३ ५९- सद्रत्नमाला . मनसनमयलगाः कृतिः २/३४० ६०- मत्तक्रीडा ममतनननसाः प्रकृतिः २१ २/३४८ ६१- चपलगतिः भमसभनननलगाः विकृतिः २३ २/३६३ . do ६२- सुभद्रम् भौ भौ भौ भौ संकृतिः २४ २/३६८ ६३- चपलम् नजजयननननगाः अभिकृतिः २५ २/३७५ mo०० mm Jain Education International ८२ For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy