________________
पा
क
fe छन्दोनाम लक्षणम् पादवर्णाः छन्दोऽनुशासनम्
(सन्दर्भग्रन्थः)
दण्डकाः ६४- मालावृत्तम् मतौ तौ नौ यौ यः
२/३८१ ६५- पन्नगः१४ नतौ तौ तौ तौ तगौ
२/३९० ६६- प्रमोदमहोदयः मययतनननरसलगाः
२/३८२ ६७- दम्भोलिः नतौ तौ तौ तौ तौ गः
२/३९० ६८- हेलावलिः नततततततततततगाः
२/३९० ६९- मालती नतौ तौ तौ तौ तौ तौ गः ३७ २/३९० COD ७०- केलिः नतौ तौ तौ तौ तौ तौ तगौ ४० २/३९०
७१- ककेल्लिः नतौ तौ तौ तौ तौ तौ तौ गः ४३ २/३९०
७२- लीलाविलासः नतौ तौ तौ तौ तौ तौ तौ तगौ ४६ २/३९० र ७३- उत्कलिका यथेच्छं केऽपि पञ्चमात्रगणा:१५ (असीमितवर्णाः) २/४०१
अर्धसमवृत्तानि ७४- मकरावलिः नभभराः, नमभभराः १२, १५ ३/१२ ७५- करिणी मससगाः, सभभसाः १०, १२ ३/१३ - मानिनी मरनजनलगाः, नजभजनसाः १७, १८
३/१९ ७७- कामिनी रः, जरलगाः
३/२० ७८- शिखी रः, जरजराः
३/२१ ७९- नितम्बिनी रः, जरजरजगाः ०३, १६ ३/२२ ८०- वारुणी रः, जरजरजरलगाः ०३, २० ३/२३ ८१- वतंसिनी रः, जरजरजरजराः ०३, २४ ३/२४ ८२- वानरी जरलगाः, रः
०८, ०३ ३/२५/१ वृत्तिः
हेमचन्द्रेण पन्नगलक्षणं (नगौ रौ रौ रौ रौ)कृतं, यत् पिङ्गलानुसारेण (नतौ तौ तौ तौ तगौ) भवति । यगणस्तगणो रगणश्च पञ्चमात्रगणा भवन्ति ।
Jain Education International
For Privatpersonal Use Only
www.jainelibrary.org