SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ पा क fe छन्दोनाम लक्षणम् पादवर्णाः छन्दोऽनुशासनम् (सन्दर्भग्रन्थः) दण्डकाः ६४- मालावृत्तम् मतौ तौ नौ यौ यः २/३८१ ६५- पन्नगः१४ नतौ तौ तौ तौ तगौ २/३९० ६६- प्रमोदमहोदयः मययतनननरसलगाः २/३८२ ६७- दम्भोलिः नतौ तौ तौ तौ तौ गः २/३९० ६८- हेलावलिः नततततततततततगाः २/३९० ६९- मालती नतौ तौ तौ तौ तौ तौ गः ३७ २/३९० COD ७०- केलिः नतौ तौ तौ तौ तौ तौ तगौ ४० २/३९० ७१- ककेल्लिः नतौ तौ तौ तौ तौ तौ तौ गः ४३ २/३९० ७२- लीलाविलासः नतौ तौ तौ तौ तौ तौ तौ तगौ ४६ २/३९० र ७३- उत्कलिका यथेच्छं केऽपि पञ्चमात्रगणा:१५ (असीमितवर्णाः) २/४०१ अर्धसमवृत्तानि ७४- मकरावलिः नभभराः, नमभभराः १२, १५ ३/१२ ७५- करिणी मससगाः, सभभसाः १०, १२ ३/१३ - मानिनी मरनजनलगाः, नजभजनसाः १७, १८ ३/१९ ७७- कामिनी रः, जरलगाः ३/२० ७८- शिखी रः, जरजराः ३/२१ ७९- नितम्बिनी रः, जरजरजगाः ०३, १६ ३/२२ ८०- वारुणी रः, जरजरजरलगाः ०३, २० ३/२३ ८१- वतंसिनी रः, जरजरजरजराः ०३, २४ ३/२४ ८२- वानरी जरलगाः, रः ०८, ०३ ३/२५/१ वृत्तिः हेमचन्द्रेण पन्नगलक्षणं (नगौ रौ रौ रौ रौ)कृतं, यत् पिङ्गलानुसारेण (नतौ तौ तौ तौ तगौ) भवति । यगणस्तगणो रगणश्च पञ्चमात्रगणा भवन्ति । Jain Education International For Privatpersonal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy