________________
areer
११
र छन्दोनाम
लक्षणम्
पादवर्णाः ___ छन्दोऽनुशासनम्
(सन्दर्भग्रन्थः) ८३- शिखण्डी जरजराः, रः
१२, ०३ ३/२५/२ वृत्तिः 00८४- सारसी जरजरजगाः, रः
१६, ०३ ३/२५/३ वृत्तिः का ८५- अपरा जरजरजरलगाः, रः २०, ०३ ३/२५/४ वृत्तिः
८६- हंसी जरजरजरजराः, रः २४, ०३ ३/२५/५ वृत्तिः ८७- हला सलगाः, सससलगाः ।
३/२६ ८८- मृगाङ्कमुखी . सलगाः, सौ सौ सौ सौ ०५, २४ ३/२७
द्विपदमात्रावृत्ते 0८९- अतिरुचिरा २७ ला:+गः, २७ लाः+गः २८, २८ ३/३१ ९०- अतिरुचिरा २८ ला:+गः, २८ ला:+गः २९, २९ ३/३२
चतुष्पदमात्रावृत्तम् Ge, ९१- पद्धतिः ४ चतुर्मात्रगणा६ १५,१५,१५,१५ ३/७३
अन्ते च जो नो वा o आचार्यहेमचन्द्रसूरेः ६२५संस्कृतच्छन्दस्सु ९१संस्कृतच्छन्दांसि स्वतन्त्ररूपेण
लक्षितानि सन्ति । शेषाणि ५३४ संस्कृतच्छन्दांसि, यानि छन्दोऽनुशासने हेमचन्द्रेण 105 कर लक्षितानि सन्ति, तानि पूर्ववर्तिच्छन्दोलक्षणकारभरत-पिङ्गल-पुराणकार-कालिदास
जनाश्रय-जयदेव-स्वयम्भु-नन्दिताढ्य- भट्टोत्पल-जयकीर्ति-विरहाङ्क-राजशेखर-क्षेमेन्द्र
केदारभट्ट-रत्नमञ्जूषाकाराणां नाट्यशास्त्र-छन्दःसूत्राऽग्निपुराण-श्रुतबोध-च्छन्दोविचितिOD जयदेवच्छन्दः-स्वयम्भुच्छन्दोगाथालक्षण-बृहत्संहितावृत्ति-च्छन्दोऽनुशासनॐ वृत्तजातिसमुच्चय-छन्दःशेखर-सुवृत्ततिलक-वृत्तरत्नाकर-रत्नमञ्जूषादिग्रन्थेषु प्राप्यन्ते । अतो की हेमचन्द्रस्य संस्कृते ९१ स्वतन्त्रलक्षितानि छन्दांसि सन्ति । ER १६. जगणो भगणः सगणश्च चतुर्मात्रगणा भवन्ति ।
शब्द-प्रमाण-साहित्य-च्छन्दोलक्ष्मविधायिनाम् । श्रीहेमचन्द्रपादानां प्रसादाय नमो नमः ।। (श्रीरामचन्द्रसूरिः गुणचन्द्रसूरिश्च)
NOK
८४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org