Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 97
________________ areer ११ र छन्दोनाम लक्षणम् पादवर्णाः ___ छन्दोऽनुशासनम् (सन्दर्भग्रन्थः) ८३- शिखण्डी जरजराः, रः १२, ०३ ३/२५/२ वृत्तिः 00८४- सारसी जरजरजगाः, रः १६, ०३ ३/२५/३ वृत्तिः का ८५- अपरा जरजरजरलगाः, रः २०, ०३ ३/२५/४ वृत्तिः ८६- हंसी जरजरजरजराः, रः २४, ०३ ३/२५/५ वृत्तिः ८७- हला सलगाः, सससलगाः । ३/२६ ८८- मृगाङ्कमुखी . सलगाः, सौ सौ सौ सौ ०५, २४ ३/२७ द्विपदमात्रावृत्ते 0८९- अतिरुचिरा २७ ला:+गः, २७ लाः+गः २८, २८ ३/३१ ९०- अतिरुचिरा २८ ला:+गः, २८ ला:+गः २९, २९ ३/३२ चतुष्पदमात्रावृत्तम् Ge, ९१- पद्धतिः ४ चतुर्मात्रगणा६ १५,१५,१५,१५ ३/७३ अन्ते च जो नो वा o आचार्यहेमचन्द्रसूरेः ६२५संस्कृतच्छन्दस्सु ९१संस्कृतच्छन्दांसि स्वतन्त्ररूपेण लक्षितानि सन्ति । शेषाणि ५३४ संस्कृतच्छन्दांसि, यानि छन्दोऽनुशासने हेमचन्द्रेण 105 कर लक्षितानि सन्ति, तानि पूर्ववर्तिच्छन्दोलक्षणकारभरत-पिङ्गल-पुराणकार-कालिदास जनाश्रय-जयदेव-स्वयम्भु-नन्दिताढ्य- भट्टोत्पल-जयकीर्ति-विरहाङ्क-राजशेखर-क्षेमेन्द्र केदारभट्ट-रत्नमञ्जूषाकाराणां नाट्यशास्त्र-छन्दःसूत्राऽग्निपुराण-श्रुतबोध-च्छन्दोविचितिOD जयदेवच्छन्दः-स्वयम्भुच्छन्दोगाथालक्षण-बृहत्संहितावृत्ति-च्छन्दोऽनुशासनॐ वृत्तजातिसमुच्चय-छन्दःशेखर-सुवृत्ततिलक-वृत्तरत्नाकर-रत्नमञ्जूषादिग्रन्थेषु प्राप्यन्ते । अतो की हेमचन्द्रस्य संस्कृते ९१ स्वतन्त्रलक्षितानि छन्दांसि सन्ति । ER १६. जगणो भगणः सगणश्च चतुर्मात्रगणा भवन्ति । शब्द-प्रमाण-साहित्य-च्छन्दोलक्ष्मविधायिनाम् । श्रीहेमचन्द्रपादानां प्रसादाय नमो नमः ।। (श्रीरामचन्द्रसूरिः गुणचन्द्रसूरिश्च) NOK ८४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138