Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 80
________________ अथ योगावस्थायाः फलं दर्शयतिएत्तीए एस जुत्तो सम्म असुहस्स खवगमो णेओ । इयरस्स बंधगो तह सुहेणमिय मोक्खगामि त्ति ||८५॥ एएण पगारेणं जायइ सामाइयस्स सुद्धित्ति । तत्तो सुक्कज्झाणं कमेण तह केवलं चेव ॥१०॥ एतयैष युक्तः सम्यगशुभस्य क्षपको ज्ञेयः । L इतरस्य बन्धकस्तथा सुखेनैव मोक्षगामीति ॥८५॥ एतेन प्रकारेण जायते सामायिकस्य शुद्धिरिति । । ततः शुक्लध्यानं क्रमेण तथा केवलं चैव ॥१०॥ एवं च योगमार्गप्रवृत्तानां कृते योगवृद्ध्यर्थमनेकप्रकारको विधिदर्शितः । यथाविधि - 5 प्रवर्तमानस्य योगिनो योगवृद्धिरवश्यंभाविनी । तया च योगवृद्धयाऽशुभकर्मणां, पुनर्यथा HD न बध्यन्ते तथा, क्षयो भवति । तथाऽसौ योगी शुभकर्मणां बन्धको भवति, अर्थाद ) विशिष्टदेश-कुल-जात्यादीनां निमित्तभूतानां पुण्यकर्मणां बन्धको भवति । एवं चाऽशुभकर्मणां क्षयेण शुभकर्मणां चोपार्जनेनैष योगी सुखपरम्परां प्राप्य क्रमेण मोक्षगामी भवति । A तथा योगमार्गस्य स्वस्वभूमिकानुरूपमुपरिनिर्दिष्टविधिना प्रवर्तनेन सामायिकस्यर आत्मनो मोक्षकारणभूतस्य समत्वपरिणामस्य शुद्धिर्भवति, अर्थात् समता विशेषेण निर्मला 0 र निर्मलतरा निर्मलतमा भवति । तया च शुद्ध्या शुक्लध्यानं जायते, क्रमशश्च केवलज्ञानं प्राप्यते । अर्थतत्सामायिकं-समतैव प्राधान्येन मोक्षाङ्गमस्तीति दर्शयतिवासीचंदणकप्पं तु, एत्थ सिटुं अओ च्चिय बुहेहिं । आसयरयणं भणियं अओऽण्णहा ईसि दोसो वि ॥९१॥ [वासी-चन्दनकल्पमेवाऽत्र श्रेष्ठमत एव बुधैः ।। Lआशयरत्नं भणितमतोऽन्यथेषद्दोषोऽपि ॥९१॥ । एतत्सामायिक-समत्वं वासीचन्दनकल्पमस्ति । वासीचन्दनकल्पं नाम सर्व-ॐ Jain Education International For Privas Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138