________________
अथ योगावस्थायाः फलं दर्शयतिएत्तीए एस जुत्तो सम्म असुहस्स खवगमो णेओ । इयरस्स बंधगो तह सुहेणमिय मोक्खगामि त्ति ||८५॥ एएण पगारेणं जायइ सामाइयस्स सुद्धित्ति । तत्तो सुक्कज्झाणं कमेण तह केवलं चेव ॥१०॥
एतयैष युक्तः सम्यगशुभस्य क्षपको ज्ञेयः । L इतरस्य बन्धकस्तथा सुखेनैव मोक्षगामीति ॥८५॥ एतेन प्रकारेण जायते सामायिकस्य शुद्धिरिति । ।
ततः शुक्लध्यानं क्रमेण तथा केवलं चैव ॥१०॥
एवं च योगमार्गप्रवृत्तानां कृते योगवृद्ध्यर्थमनेकप्रकारको विधिदर्शितः । यथाविधि - 5 प्रवर्तमानस्य योगिनो योगवृद्धिरवश्यंभाविनी । तया च योगवृद्धयाऽशुभकर्मणां, पुनर्यथा HD न बध्यन्ते तथा, क्षयो भवति । तथाऽसौ योगी शुभकर्मणां बन्धको भवति, अर्थाद )
विशिष्टदेश-कुल-जात्यादीनां निमित्तभूतानां पुण्यकर्मणां बन्धको भवति । एवं चाऽशुभकर्मणां
क्षयेण शुभकर्मणां चोपार्जनेनैष योगी सुखपरम्परां प्राप्य क्रमेण मोक्षगामी भवति । A तथा योगमार्गस्य स्वस्वभूमिकानुरूपमुपरिनिर्दिष्टविधिना प्रवर्तनेन सामायिकस्यर आत्मनो मोक्षकारणभूतस्य समत्वपरिणामस्य शुद्धिर्भवति, अर्थात् समता विशेषेण निर्मला 0 र निर्मलतरा निर्मलतमा भवति । तया च शुद्ध्या शुक्लध्यानं जायते, क्रमशश्च केवलज्ञानं प्राप्यते ।
अर्थतत्सामायिकं-समतैव प्राधान्येन मोक्षाङ्गमस्तीति दर्शयतिवासीचंदणकप्पं तु, एत्थ सिटुं अओ च्चिय बुहेहिं । आसयरयणं भणियं अओऽण्णहा ईसि दोसो वि ॥९१॥ [वासी-चन्दनकल्पमेवाऽत्र श्रेष्ठमत एव बुधैः ।। Lआशयरत्नं भणितमतोऽन्यथेषद्दोषोऽपि ॥९१॥ । एतत्सामायिक-समत्वं वासीचन्दनकल्पमस्ति । वासीचन्दनकल्पं नाम सर्व-ॐ
Jain Education International
For Privas Personal Use Only
www.jainelibrary.org