________________
O माध्यस्थ्यरूपम् । यदि कश्चिच्चन्दनेन विलेपनं कुर्यादपरश्च कश्चिद् वासिना शरीरं छिन्द्यात् ।
- तद्यपि तत्रैकस्मिन् रागोऽपरस्मिंश्च द्वेषो न स्यादित्यस्ति सर्वमाध्यस्थ्यम् । यत्र च चित्ते - 23) एतादृशं माध्यस्थ्यं समत्वं वा प्रवर्तते तच्चित्तमाशयरत्नत्वेन-चित्तरत्नत्वेन वा 5 FE विद्वद्भिनिर्दिष्टमस्ति । अतोऽन्यथा यच्चित्तमस्ति तत्र मनाग् दोषः सम्भवति । अर्थात्
र कस्मिंश्चिदपकारिणि "विघ्नान् सम्पाद्यैष मामुपकरोति, कर्मक्षये च मम सहायको भवति' 10 ॐ एतादृशी या बुद्धिर्जायते तत्र यदि "अहो ! एष मम निमित्तेनाऽशुभकर्माण्युपाया॑ऽपायभाजनं O भवति'' एवंरूपं कारुण्यं न स्यात् तर्हि तदेव तदपायानिरूपणं दोषोऽस्ति ।
अथ योगस्य महाफलं दर्शयति
जइ तब्भवेण जायइ जोगसमत्ती अजोगयाए तओ । जम्मादिदोसरहिया, होइ सदेगंतसिद्धित्ति ॥९२।। असमत्ती य उ चित्तेसु एत्थ ठाणेसु होइ उप्पाओ । तत्थ वि य तयणुबंधो तस्स तहब्भासओ चेव ॥९३॥ जह खलु दिवसब्भत्थं रातीए सुविणयम्मि पेच्छंति । तह इह जम्मब्भत्थं सेवंति भवंतरे जीवा ॥९४।। ता सुद्धजोगमग्गोच्चियम्मि ठाणम्मि एत्थ वट्टेज्जा । इह परलोगेसु दढं जीविय-मरणेसु य समाणो ॥९५।। [यदि तद्भवेन जायते योगसमाप्त्ययोगतया ततः । L जन्मादिदोषरहिता भवति सदेकान्तसिद्धिरिति ॥९२।।
असमाप्तिश्च पुनश्चित्रेष्वत्र स्थानेषु भवत्युत्पादः । तत्राऽपि च तदनुबन्धस्तस्य तथाभ्यासत एव ॥९३।। यथा खलु दिवसाभ्यस्तं रात्रौ स्वप्ने पश्यन्ति । तथेह जन्माभ्यस्तं सेवन्ते भवान्तरे जीवाः ॥९४॥ ततः शुद्धयोगमार्गोचिते स्थानेऽत्र वर्तेत । इह-परलोकयो१ढं जीवितमरणयोश्च समानः ॥९५।।
६८ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org