Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
परिशुद्धचित्तरत्रः त्यजेद् देहं तदन्तकालेऽपि । • आसन्नमेनं ज्ञात्वाऽनशनविधिना विशुद्धेन ॥९६॥ अनशनशुद्धाविह यत्त्रोऽतिशयेन भवति कर्तव्यः । यल्लेश्यो म्रियते यतस्तल्लेश्येष्वेवोपपद्यते ॥९८॥ लेश्यायामप्याज्ञायोगत एवाऽऽराधक इह ज्ञेयः । इतरथाऽसकृदेषाऽपि हन्ताऽनादौ संसारे ॥ ९९ ॥ तत एवमाज्ञायोगे यतितव्यमयोगतार्थिना सम्यग् । एष एव भवविरहः सिद्धेः सदाऽविरहश्च ॥ १०० ॥ एवं चाऽऽजीवनमुचितवृत्याः सेवनेन येन स्वकीयं चित्तरत्नं परिशुद्धं विहितं तादृश आत्मा स्वज्ञानेनाऽऽगम-देवता - प्रतिभा - स्वप्नादिभिर्वा स्वीयं मरणकालं सनीपं ज्ञात्वा विशुद्धेनाऽनशनविधिना देहं त्यजेत् ।
अनशनस्य विशुद्धावप्यतिशयेन यत्नो विधेयः, यतो मृत्युकाले यादृशी लेश्याआत्मपरिणामविशेषो वर्तते तदनुरूपैव गतिः प्राप्यते । शास्त्रेऽप्युक्तमस्ति 'जल्लेसे मरइ तल्लेसे उव्वज्जइ' ( यल्लेश्यो म्रियते तल्लेश्य उपपद्यते ) इति ।
I
अन्यच्च, केवलं शुभलेश्या - केवलं शुभात्मपरिणाम एव नोपकुरुते, यतोऽनादावस्मिन् संसारे तादृशी शुभलेश्या त्वनेकशः प्राप्ता तद्द्द्वारा च शुभा गतिरपि प्राप्ता किन्तु कर्मणामभावरूपो मोक्षो न तन्मात्रेण प्राप्यते । यतस्तत्राऽऽज्ञायोगस्य सम्यग् - दर्शना-दिपरिणामस्याऽभाव आसीत् । अतोऽत्र शुभलेश्यया सह सम्यग्दर्शनादिपरिणामरूप आज्ञायोगोऽ प्यावश्यकोऽस्ति, तथैव चाऽऽत्माऽऽराधको भवतीष्टफलं च प्राप्नोति ।
अत एव च योऽयोग्यवस्थामभिलषति तेनाऽऽत्मना त्वाज्ञायोगे एव सततं सम्यक्तया च यत्नो विधेयः । यत एष आज्ञायोग एव भवविरहोऽस्ति सिद्धिगतेश्चाऽविरहोऽप्येष एवाऽस्ति । अर्थादेष आज्ञायोगो भवविरहस्य कारणमस्ति मोक्षप्राप्तेश्चाऽपि कारणमस्ति इति ।
Jain Education International
७०
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138