Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 70
________________ - . CS 3 सत्यात्मसम्प्रेक्षणं करणीयं भवति । रागादिदोषाणामपेक्षया-अर्थात्-किमहं रागबहुलः? B द्वेषबहुलः ? मोहबहुलो वा ?-इत्यादिरूपेणाऽत्यन्तं निपुणतयाऽऽत्मनो निरीक्षणं 3) नामाऽऽत्मसंप्रेक्षणम् । एवं च रागादिदोषानुपलक्ष्य तद्रीकर्तुमुपायांश्च चिन्तयेत् । येषां दोषाणामपेक्षयाऽऽत्मसंप्रेक्षणं करणीयमस्ति तेषामात्मसंप्रेक्षणस्य च स्वरूपं 16 वर्णयति रागो दोसो मोहो एए एत्थायदूसणा दोसा ।। कम्पोदयसंजणिया विण्णेया आयपरिणामा ॥५३॥ तत्थाभिसंगो खलु रागो अप्पीइलक्खणो दोसो । अण्णाणं पुण मोहो को पीडइ मं दढमिमेसि ॥५९॥ णाऊण ततो तव्विसय-तत्त-परिणइ-विवागदोसे त्ति ।६०-१॥ थीरागम्मि तत्तं तासि चिंतेज्ज सम्मबुद्धीए । कलमल-मंस-सोणिय-पुरिस-कंकालपायं ति ॥६७|| रोगजरापरिणामं णरगादिविवागसंगयं अहवा । चलरागपरिणति जीयनासणविवागदोसं ति ॥६८|| अत्थे रागम्मि उ अज्जणाइदुक्खसयसंकुलं तत्तं । गमणपरिणामजुत्तं कुगइविवागं च चिंतेज्जा ॥६९।। दोसम्मि उ जीवाणं विभिण्णयं एव पोग्गलाणं च । अणवट्ठियं परिणतिं विवागदोसं च परलोए ॥७०।। चिंतेज्जा मोहम्मी ओहेणं ताव वत्थुणो तत्तं । उप्पाय-वय-धुवजुयं अणुहवजुत्तीए सम्मं ति ॥७१॥ [ रागो द्वेषो मोह एतेऽत्राऽऽत्मदूषणा दोषाः । L कर्मोदयसंजनिता विज्ञेया आत्मपरिणामाः ॥५३॥ तत्राऽभिष्वङ्गः खलु रागोऽप्रीतिलक्षणो द्वेषः । अज्ञानं पुनर्मोहः कः पीडयति मां दृढममीषाम् ॥५९।। Jain Education International For Privata 19ersonal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138