Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 71
________________ ज्ञात्वा ततस्तद्विषय-तत्त्व-परिणति-विपाकदोषान् इति ॥६०/१॥ स्त्रीरागे तत्त्वं तासां चिन्तयेत् सम्यग्बुद्ध्या । कलमल-मांस-शोणित-पुरीष-कङ्कालप्रायमिति ॥६७।। रोगजरापरिणामं नरकादिविपाकसङ्गतमथवा । चलरागपरिणति जीवितनाशनविपाकदोषमिति ॥६८॥ अर्थे रागे पुनरर्जनादिदुःखशतसङ्कलं तत्त्वम् । गमनपरिणामयुक्तं कुगतिविपाकं च चिन्तयेत् ॥६९।। द्वेषे पुनर्जीवानां विभिन्नतामेव पुद्गलानां च । अनवस्थितां परिणति विपाकदोषं च परलोके ॥७०॥ चिन्तयेद् मोहे ओघन तावद्वस्तुनस्तत्त्वम् । उत्पाद-व्यय-ध्रौव्ययुक्तमनुभवयुक्त्या सम्यगिति ॥७१॥ रागो द्वेषो मोहश्चेत्येते त्रय आत्मदूषका दोषाः सन्ति । कर्मणामुदयेनोत्पन्ना एते १५) 7 दोषा आत्मपरिणामस्वरूपाः सन्ति । यथा स्फटिकरत्नं स्वभावतो निर्मलमेव भवति । किन्तु यदि तत्पुरतो रक्तश्यामादिवर्णः पदार्थः स्थाप्येत तदा तदपि तत्तद्वर्णस्वरूपमाधत्ते व १) तथा ह्यात्माऽसावपि स्वभावतो निर्मल: सन्नपि कर्मोदयाद् रागादिभावानापद्यते । र तत्र रागो नामाऽऽसक्तिः, अप्रीतिलक्षणो द्वेषः, मोहस्त्वज्ञानस्वरूपोऽस्ति । ) एतेभ्यश्च ‘को मामधिकं पीडयति ' इति विचिन्त्य तेषां स्यादिविषयं रोगजरादिपरिणामान्य EAM नरकादिविपाकांश्च चिन्तयेत् । (१) रागे सति चिन्तनम् - स्त्रीविषयके रागे उत्पन्ने सति जिनवचनगभितं 5 fol तत्त्वचिन्तनं कुर्याद् यद् "रुधिर-मांस-शोणित-पुरीषाद्यशुचिपूर्णमिदं शरीरमस्ति । बाह्यदृष्ट्या 21 रूपवद् दृश्यमानं सदपि तत्त्वदृष्टया तु तदशुचिपूर्ण क्षणभङ्गरमेवाऽस्ति । उक्तं च बाह्यदृष्टेः सुधासार-घटिता भाति सुन्दरी । तत्त्वदृष्टेस्तु सा साक्षाद् विण्मूत्रपिठरोदरी ॥ ज्ञानसाराष्टके १९/४ रोगाकालवृद्धत्वादिकानि हि रागस्य परिणामानि सन्ति । आगामिनि च काले । MOHere Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138