Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
२ निरुध्यते ततश्च तत्त्वचिन्तने एकाग्यं सिद्ध्यति । यैश्च योगिभिरेष मार्ग आसेवितोऽस्ति । 5 तेषामनुसरणेन तान् प्रति बहुमानभावोऽपि समुद्भवति ।
(६) दंशमशकादि कायेऽवगणय्य-पद्मासनाद्यासनस्थः सन्नपि यदि दंशम-ॐ Fory शकादीन् सम्यग् न सहेत तर्हि वारंवारं तत्त्वचिन्तने विक्षेपो जायते । तांश्च जीवान् प्रति Aचित्तं द्वेषकलुषितं भवति । दंशमशकादिसहनेन तु सामर्थ्य जागर्ति, तत्त्वचिन्तनमार्गे च NO ॐ प्रगतिरपि भवति येनेष्टफलसिद्धिः सुकरा भवति ।
(७) तद्गतचित्तेन-रागादीनां विषयभूतानां पदार्थानां तेषां च क्षणभङ्गरतादिभावानां 12 तत्त्वस्य तद्गतचित्तेन तत्त्वचिन्तनेन विषयाणां यथार्थावबोधो जायते । तेन च योगमार्गे
प्रगतिमिच्छन् साधको निमित्तैरपि विचलितो न भवति । सकललब्धीनां प्राप्तौ कारणभूतो - 4) यः साकारोपयोगस्तद्रूपत्वादेतदिष्टसिद्धेः-भावनानिष्पत्तेः प्रधानमङ्गमस्ति ।
र एवं चोपरिनिर्दिष्टेन विधिना कृतादभ्यासात् तत्त्वं चित्ते परिणमति, तेन च । सद भवान्तरेष्वनुगामि-उत्तरोत्तरं भवेषु दृढं दृढतरं वा सम्पत्स्यमानम्, पारम्पर्येण च मोक्षसुखस्य का 1 संसाधकं प्रधानं चित्तस्थैर्यं प्राप्यते ।
एतस्य तत्त्वज्ञानस्य प्राधान्यं ज्ञापयतिएयं खु तत्तणाणं असप्पवित्तिविणिवित्तिसंजणगं । थिरचित्तगारि लोगदुगसाहगं बेंति समयण्णू ॥६६।।
एतदेव तत्त्वज्ञानमसत्प्रवृत्तिविनिवृत्तिसञ्जनकम् ।। Lस्थिरचित्तकारि लोकद्वयसाधकं ब्रुवते समयज्ञाः ॥६६॥]
भावनामयज्ञानस्वरूपममृतमयं यदेतत्तत्वज्ञानं तदसत्प्रवृत्तेरात्मानं निवर्तयति, चित्ते पर तर स्थैर्यं जनयति, उभयलोकगतं हितमपि साधयति ।
तत्त्वचिन्तनं ह्यज्ञानपटली भित्त्वा सदसतोर्बोधं प्रकटयति, मिथ्याबोधवशाच्च । ॐ कृतात् क्रियमाणाच्चाऽसत्प्रवर्तनान्निवर्तयति । यथा यथा चाऽसतो निवृत्तिर्भवति तथा O तथा चित्ताद् व्याकुलताऽपसरति, निष्प्रकम्पता स्थैर्य वोद्भवति । चित्तस्थैर्येण ONGC चौत्सुक्यनिवृत्तिः कुशलानुबन्धश्च जायते । ततश्चेहपरोभयलोकहितं प्राप्यते-इति समयविदः ।
-सिद्धान्तज्ञा वदन्ति ।
६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138