________________
-
. CS
3 सत्यात्मसम्प्रेक्षणं करणीयं भवति । रागादिदोषाणामपेक्षया-अर्थात्-किमहं रागबहुलः? B द्वेषबहुलः ? मोहबहुलो वा ?-इत्यादिरूपेणाऽत्यन्तं निपुणतयाऽऽत्मनो निरीक्षणं 3) नामाऽऽत्मसंप्रेक्षणम् । एवं च रागादिदोषानुपलक्ष्य तद्रीकर्तुमुपायांश्च चिन्तयेत् ।
येषां दोषाणामपेक्षयाऽऽत्मसंप्रेक्षणं करणीयमस्ति तेषामात्मसंप्रेक्षणस्य च स्वरूपं 16 वर्णयति
रागो दोसो मोहो एए एत्थायदूसणा दोसा ।। कम्पोदयसंजणिया विण्णेया आयपरिणामा ॥५३॥ तत्थाभिसंगो खलु रागो अप्पीइलक्खणो दोसो । अण्णाणं पुण मोहो को पीडइ मं दढमिमेसि ॥५९॥ णाऊण ततो तव्विसय-तत्त-परिणइ-विवागदोसे त्ति ।६०-१॥ थीरागम्मि तत्तं तासि चिंतेज्ज सम्मबुद्धीए । कलमल-मंस-सोणिय-पुरिस-कंकालपायं ति ॥६७|| रोगजरापरिणामं णरगादिविवागसंगयं अहवा । चलरागपरिणति जीयनासणविवागदोसं ति ॥६८|| अत्थे रागम्मि उ अज्जणाइदुक्खसयसंकुलं तत्तं । गमणपरिणामजुत्तं कुगइविवागं च चिंतेज्जा ॥६९।। दोसम्मि उ जीवाणं विभिण्णयं एव पोग्गलाणं च । अणवट्ठियं परिणतिं विवागदोसं च परलोए ॥७०।। चिंतेज्जा मोहम्मी ओहेणं ताव वत्थुणो तत्तं ।
उप्पाय-वय-धुवजुयं अणुहवजुत्तीए सम्मं ति ॥७१॥ [ रागो द्वेषो मोह एतेऽत्राऽऽत्मदूषणा दोषाः । L कर्मोदयसंजनिता विज्ञेया आत्मपरिणामाः ॥५३॥ तत्राऽभिष्वङ्गः खलु रागोऽप्रीतिलक्षणो द्वेषः । अज्ञानं पुनर्मोहः कः पीडयति मां दृढममीषाम् ॥५९।।
Jain Education International
For Privata 19ersonal Use Only
www.jainelibrary.org