Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 53
________________ यथा स्वशक्त्या सम्यक्प्रकारेण च मार्गेण गच्छन् जन इष्टपुरपथिक इत्युच्यते। त - यतस्तथा प्रवर्तमानः स निश्चयेन स्वाभिलषितं स्थलं प्राप्नोत्येव । तथा हि गुरुविनयादिरूपे का व्यवहारयोगे यथाविधि प्रवर्तमानः पुरुषोऽप्यत्र-योगप्रक्रमे योगित्वेन निर्दिश्यते । यतः अब F) सोऽपि नियमेन निश्चययोगरूपं सज्ज्ञानादिकं प्राप्स्यत्येव इति ।। किं यः कोऽप्यत्र प्रवर्तमानो योगसिद्धिं लभत उत कश्चिद् विशिष्टो जनः ? | इत्यत्राऽऽह अहिगारिणो उवाएण, होइ सिद्धी समत्थवत्थुम्मि । फलपगरिसभावाओ, विसेसओ जोगमग्गम्मि ॥८॥ [ अधिकारिण उपायेन भवति सिद्धिः समस्तवस्तुनि ।। Lफलप्रकर्षभावाद् विशेषतो योगमार्गे ॥८॥ यत्किमपि कार्यं स्यात् तत्र प्रवर्तमानो जनोऽधिकारी-योग्यः स्यादिति व्यवहारेDi ऽप्यनिवार्यमस्ति । यो योग्यो भवति स एव तत्कार्यसाधकोपायान् सम्यगभिजानाति । N यथा हि घटनिर्माणकार्ये कुम्भकार एवाऽधिकारी न तन्तुवायः, पटनिर्मितौ तु तन्तुवाय 20 एव योग्यो न तु कुम्भकारः । एवं सर्वत्राऽपि कार्यजाते प्रवर्तमानो योग्य एव सिद्धि के 7 प्राप्नोति । अत्र योगमार्गे तु, तस्य मोक्षसाधकत्वाद् विशेषेणाऽधिकारित्वमपेक्ष्यते । योग्य 1 एव जीवो योगमार्गं सम्यगवबुध्यते श्रद्धया च तत्र प्रवर्तमानः सिद्धि चाऽपि प्राप्नोति AS ॐ इति । FD अथ के ते योगमार्गस्याऽधिकारिणो जनाः ? तथा किं च तत्राऽधिकारित्वेE ऽनधिकारित्वे च कारणम् ? इत्युपदर्शयति अहिगारी पुण एत्थं विण्णेओ अपुणबन्धगाइ त्ति । तह तह णियत्तपगई अहिगारो णेगभेओ त्ति ॥९॥ अणियत्ते पुण तीए एगंतेणेव हंदि अहिगारे । तप्परतंतो भवरागओ दढं अणहिगारी त्ति ॥१०॥ अधिकारी पुनरत्र विज्ञेयोऽपुनर्बन्धकादिरिति । तथा तथा निवृत्तप्रकृतेरधिकारोऽनेकभेद इति ॥९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138