Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
५००. शिशुशून्ये गेहे जरतामेव बाललीलाः । 3 ५०१. शीर्षासनप्रयोगेऽपि निम्बकं न जम्बीरायते ।
. ५०२. शीर्षाणां वैपुल्यं कार्याणां शैथिल्यम् । र ५०३. शीर्षे विशीर्णे बुद्धिरागता ।
५०४. शीलभ्रष्टैः शान्त्युपदेशः । र ५०५. शुनः पुण्यवृद्ध्या शशस्य पापवृद्धिः ।
५०६. शृगालस्याऽपेक्षया लाङ्गुलमेव दीर्घतरम् ।। शृगालीकाकयोर्विवाहे संपन्ने शोभते मूर्बो मस्तिष्ककान्त्या ।
५०८. शृङ्गवता शृगालेन उपद्रवोऽधिकः । शृङ्गाराय शिखायां शादः ।
५१०. श्रद्धालूनां शुद्धा सिद्धिः । श्वश्रूरट्टालिकां कुट्टयति, सुषा पेटिकां घट्टयति ।
५१२. संकटप्रसंगे स्वान्तधैर्य संजीविनी । - ५१३. संघटना वा संघट्टनं वा ?
३१४. संन्यस्तुमिच्छोः प्रतिमासं नवीनो विवाहः । संपन्ने नृत्यति दरिद्रो झम्पं विदधाति ।
५१६. संपुञ्जिते सर्षपाशौ तिलमेकं पतितम् । ५१७. संशयालोः सुखं नास्ति ।
५१८. सत्यां गप्पवात्यायां सत्यं नरके पतितम् । अब सत्वरं गत्वराश्चत्वरे भ्रंशन्ते ।
५२०. सदा वक्रं सारमेयपुच्छम् । ) ५२१. समयः सु-मयः कर्तव्यः ।
२९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138