Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
की ४५९. विचारे मृते विकार उत्थितः ।
४६०. विट्ठलभट्टाचार्यः अट्टालिकायां तण्डुलं कुट्टयति । BAN ४६१. विदिता देवता विपर्यस्ता जाता ।
४६२. विद्यां वर्तने पश्य । विद्यावतां ग्रन्था एव पन्थाः ।
२६४. विद्वानिति श्रितोऽस्माभिर्यद्वा तद्वा ब्रूते । ४६५. विनष्टे वेतण्डे लाङ्गलाय मुसलामुसलि ।
४६६. विलम्बो बभूव, विशुद्धिर्बभूव । ४६७. विवाहो वा विकारो वा ?
४६८. विशुद्धबुद्धिर्विजयते विश्वम् । को मुमूर्षार्विषवापीपाशानाम् ।
४७०. विश्वं नरको वाचाटानाम् । ४७१. विश्वस्य योगक्षेमं विचिन्त्य विद्धनेत्रः संवृत्तः ।
४७२. विश्वासघाती चोलाचले वृश्चिकः । ४७३. विष्टिकरणे विविधा निन्दा ।
४७४. वीधबुद्धीनां वाचाटव वेदशास्त्राणि । ४७५. वेतण्डस्य व्रणे जाते वराहस्योपरि चण्डोष्णं तैलमसिञ्चन् ।
४७६. वेदान्तमधीत्य वैरं वर्धयति । MASTE, ४७७. वेश्मनि धगधगायमाने वीणां वादयति ।
४७८. वैद्ये दृष्टे व्याधिर्जातः । EN) ४७९. वैद्येन ग्रन्थे पठ्यमाने रुग्णस्य प्राणाः आकाशमपठन् ।
२७ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138