SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ - की ४५९. विचारे मृते विकार उत्थितः । ४६०. विट्ठलभट्टाचार्यः अट्टालिकायां तण्डुलं कुट्टयति । BAN ४६१. विदिता देवता विपर्यस्ता जाता । ४६२. विद्यां वर्तने पश्य । विद्यावतां ग्रन्था एव पन्थाः । २६४. विद्वानिति श्रितोऽस्माभिर्यद्वा तद्वा ब्रूते । ४६५. विनष्टे वेतण्डे लाङ्गलाय मुसलामुसलि । ४६६. विलम्बो बभूव, विशुद्धिर्बभूव । ४६७. विवाहो वा विकारो वा ? ४६८. विशुद्धबुद्धिर्विजयते विश्वम् । को मुमूर्षार्विषवापीपाशानाम् । ४७०. विश्वं नरको वाचाटानाम् । ४७१. विश्वस्य योगक्षेमं विचिन्त्य विद्धनेत्रः संवृत्तः । ४७२. विश्वासघाती चोलाचले वृश्चिकः । ४७३. विष्टिकरणे विविधा निन्दा । ४७४. वीधबुद्धीनां वाचाटव वेदशास्त्राणि । ४७५. वेतण्डस्य व्रणे जाते वराहस्योपरि चण्डोष्णं तैलमसिञ्चन् । ४७६. वेदान्तमधीत्य वैरं वर्धयति । MASTE, ४७७. वेश्मनि धगधगायमाने वीणां वादयति । ४७८. वैद्ये दृष्टे व्याधिर्जातः । EN) ४७९. वैद्येन ग्रन्थे पठ्यमाने रुग्णस्य प्राणाः आकाशमपठन् । २७ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy