________________
-
की ४५९. विचारे मृते विकार उत्थितः ।
४६०. विट्ठलभट्टाचार्यः अट्टालिकायां तण्डुलं कुट्टयति । BAN ४६१. विदिता देवता विपर्यस्ता जाता ।
४६२. विद्यां वर्तने पश्य । विद्यावतां ग्रन्था एव पन्थाः ।
२६४. विद्वानिति श्रितोऽस्माभिर्यद्वा तद्वा ब्रूते । ४६५. विनष्टे वेतण्डे लाङ्गलाय मुसलामुसलि ।
४६६. विलम्बो बभूव, विशुद्धिर्बभूव । ४६७. विवाहो वा विकारो वा ?
४६८. विशुद्धबुद्धिर्विजयते विश्वम् । को मुमूर्षार्विषवापीपाशानाम् ।
४७०. विश्वं नरको वाचाटानाम् । ४७१. विश्वस्य योगक्षेमं विचिन्त्य विद्धनेत्रः संवृत्तः ।
४७२. विश्वासघाती चोलाचले वृश्चिकः । ४७३. विष्टिकरणे विविधा निन्दा ।
४७४. वीधबुद्धीनां वाचाटव वेदशास्त्राणि । ४७५. वेतण्डस्य व्रणे जाते वराहस्योपरि चण्डोष्णं तैलमसिञ्चन् ।
४७६. वेदान्तमधीत्य वैरं वर्धयति । MASTE, ४७७. वेश्मनि धगधगायमाने वीणां वादयति ।
४७८. वैद्ये दृष्टे व्याधिर्जातः । EN) ४७९. वैद्येन ग्रन्थे पठ्यमाने रुग्णस्य प्राणाः आकाशमपठन् ।
२७ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org