SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ४८०. वैयाकरणखसूचिरपि हैयङ्गवीनभक्षणे न केनापि nि पराजीयते । ४८१. व्यग्रमना उग्रभैरवः । ४८२. व्याख्या वा ग्रन्थं गिलन्ती व्याघी वा ? 3 ४८३. व्याघ्रस्य वायसेन किम् ? ४८४. व्याघे तृणं खादति, वराहः किं करोतु ? ४८५. व्रतं भ्रष्टं सुखं नष्टम् । ४८६. शठाः शास्त्राण्यालभन्ते । किं शृगालेन मैत्री ? ४८८. शषसान् अविज्ञाय शास्त्राण्युपदिशति । को ४८९. शाखासु चक्रमणं शाखामृगाणां प्रकृतिः । ४९०. शाखिनः शाखा न भारः, पर्वतस्य प्रस्तरो न - भारः । - ४९१. शास्त्राण्यधीत्य शीर्षं कुट्टयति । ___४९२. शुण्डापाने तक्रमन्विष्यति । ४९३. शुभाशीर्वाद प्रार्थिते ‘मरणपर्यन्तं जीव' इत्यवदत् । ४९४. शुल्कं विना प्राप्तमिति शल्दं वेणोर्दशत्यसौ । म ran ४९५. शून्यारण्ये पिपीलिकैव गरुडाचार्यः । ४९६. शून्येनैव मुखेन चर्वन् किम् इक्षुदण्डं त्यजति ? 3 HOR ४९७. शिरः खल्वाटं, भूषणं पुण्डरीकम् । ४९८. शिलां ग्रहीतुं जालं विकिरति । - ४९९. शिवयोगी कालेन भवरोगी बभूव । - २८ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy