________________
४८०. वैयाकरणखसूचिरपि हैयङ्गवीनभक्षणे न केनापि nि
पराजीयते । ४८१. व्यग्रमना उग्रभैरवः ।
४८२. व्याख्या वा ग्रन्थं गिलन्ती व्याघी वा ? 3 ४८३. व्याघ्रस्य वायसेन किम् ?
४८४. व्याघे तृणं खादति, वराहः किं करोतु ? ४८५. व्रतं भ्रष्टं सुखं नष्टम् ।
४८६. शठाः शास्त्राण्यालभन्ते । किं शृगालेन मैत्री ?
४८८. शषसान् अविज्ञाय शास्त्राण्युपदिशति । को ४८९. शाखासु चक्रमणं शाखामृगाणां प्रकृतिः ।
४९०. शाखिनः शाखा न भारः, पर्वतस्य प्रस्तरो न
- भारः । - ४९१. शास्त्राण्यधीत्य शीर्षं कुट्टयति ।
___४९२. शुण्डापाने तक्रमन्विष्यति । ४९३. शुभाशीर्वाद प्रार्थिते ‘मरणपर्यन्तं जीव' इत्यवदत् ।
४९४. शुल्कं विना प्राप्तमिति शल्दं वेणोर्दशत्यसौ । म ran ४९५. शून्यारण्ये पिपीलिकैव गरुडाचार्यः ।
४९६. शून्येनैव मुखेन चर्वन् किम् इक्षुदण्डं त्यजति ? 3 HOR ४९७. शिरः खल्वाटं, भूषणं पुण्डरीकम् ।
४९८. शिलां ग्रहीतुं जालं विकिरति । - ४९९. शिवयोगी कालेन भवरोगी बभूव ।
- २८ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org