SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ५००. शिशुशून्ये गेहे जरतामेव बाललीलाः । 3 ५०१. शीर्षासनप्रयोगेऽपि निम्बकं न जम्बीरायते । . ५०२. शीर्षाणां वैपुल्यं कार्याणां शैथिल्यम् । र ५०३. शीर्षे विशीर्णे बुद्धिरागता । ५०४. शीलभ्रष्टैः शान्त्युपदेशः । र ५०५. शुनः पुण्यवृद्ध्या शशस्य पापवृद्धिः । ५०६. शृगालस्याऽपेक्षया लाङ्गुलमेव दीर्घतरम् ।। शृगालीकाकयोर्विवाहे संपन्ने शोभते मूर्बो मस्तिष्ककान्त्या । ५०८. शृङ्गवता शृगालेन उपद्रवोऽधिकः । शृङ्गाराय शिखायां शादः । ५१०. श्रद्धालूनां शुद्धा सिद्धिः । श्वश्रूरट्टालिकां कुट्टयति, सुषा पेटिकां घट्टयति । ५१२. संकटप्रसंगे स्वान्तधैर्य संजीविनी । - ५१३. संघटना वा संघट्टनं वा ? ३१४. संन्यस्तुमिच्छोः प्रतिमासं नवीनो विवाहः । संपन्ने नृत्यति दरिद्रो झम्पं विदधाति । ५१६. संपुञ्जिते सर्षपाशौ तिलमेकं पतितम् । ५१७. संशयालोः सुखं नास्ति । ५१८. सत्यां गप्पवात्यायां सत्यं नरके पतितम् । अब सत्वरं गत्वराश्चत्वरे भ्रंशन्ते । ५२०. सदा वक्रं सारमेयपुच्छम् । ) ५२१. समयः सु-मयः कर्तव्यः । २९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy