________________
५००. शिशुशून्ये गेहे जरतामेव बाललीलाः । 3 ५०१. शीर्षासनप्रयोगेऽपि निम्बकं न जम्बीरायते ।
. ५०२. शीर्षाणां वैपुल्यं कार्याणां शैथिल्यम् । र ५०३. शीर्षे विशीर्णे बुद्धिरागता ।
५०४. शीलभ्रष्टैः शान्त्युपदेशः । र ५०५. शुनः पुण्यवृद्ध्या शशस्य पापवृद्धिः ।
५०६. शृगालस्याऽपेक्षया लाङ्गुलमेव दीर्घतरम् ।। शृगालीकाकयोर्विवाहे संपन्ने शोभते मूर्बो मस्तिष्ककान्त्या ।
५०८. शृङ्गवता शृगालेन उपद्रवोऽधिकः । शृङ्गाराय शिखायां शादः ।
५१०. श्रद्धालूनां शुद्धा सिद्धिः । श्वश्रूरट्टालिकां कुट्टयति, सुषा पेटिकां घट्टयति ।
५१२. संकटप्रसंगे स्वान्तधैर्य संजीविनी । - ५१३. संघटना वा संघट्टनं वा ?
३१४. संन्यस्तुमिच्छोः प्रतिमासं नवीनो विवाहः । संपन्ने नृत्यति दरिद्रो झम्पं विदधाति ।
५१६. संपुञ्जिते सर्षपाशौ तिलमेकं पतितम् । ५१७. संशयालोः सुखं नास्ति ।
५१८. सत्यां गप्पवात्यायां सत्यं नरके पतितम् । अब सत्वरं गत्वराश्चत्वरे भ्रंशन्ते ।
५२०. सदा वक्रं सारमेयपुच्छम् । ) ५२१. समयः सु-मयः कर्तव्यः ।
२९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org