SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ५२२. समानस्वान्ताः संमिलन्ति । समितिर्घटिता संमतिस्त्रुटिता । ५२४. समुदाये संग्रामः । र ५२५. समुद्रे तृषिते सलिलं कुत आनेयम् ? ५२६. समैरेव सौहार्दम् । सम्मार्जन्या साधूनां समाराधना । ___५२८. सर्पभ्रान्त्या किंचुलुकम् अमारयन् । 3 ५२९. सर्व सहमाना गर्ववद्भिर्गीर्यन्ते । ५३०. सर्वत्र गुणदर्शी सौगन्धिकं मरुस्थलेऽपि साक्षात्करोति । १ ५३१. सर्वत्र मृदेव सीसकदृष्टीनाम् । ५३२. सर्वाङ्गसुन्दरः, किन्तु विग्रः । र ५३३. सर्वे पाचकाः स्वपाकं नलपाकं ब्रुवते । _५३४. सर्वेश्वर: किं दर्वी गृह्णाति ? ५३५. सर्वेषां सार्वभौमत्वे का प्रजा ? ५३६. सर्वेषु सर्वाधिपेषु गर्वस्य साम्राज्यम् । सर्वैर्हसिते बधिरो घघति । (घघ हसने ।) ५३८. सलिलाकाङ्किणा सरोवरे मज्जयितव्यम् । E- ५३९. सहसा कृत्यं तरसा चित्यम् । (=मृतम्) ५४०. सामगानं चिकीर्षोः समागता हिक्का । ५४१. सामिज्ञानं संकटाय । ५४२. सारल्यमेव सौजन्यम् । ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy