________________
५२२. समानस्वान्ताः संमिलन्ति । समितिर्घटिता संमतिस्त्रुटिता ।
५२४. समुदाये संग्रामः । र ५२५. समुद्रे तृषिते सलिलं कुत आनेयम् ?
५२६. समैरेव सौहार्दम् । सम्मार्जन्या साधूनां समाराधना ।
___५२८. सर्पभ्रान्त्या किंचुलुकम् अमारयन् । 3 ५२९. सर्व सहमाना गर्ववद्भिर्गीर्यन्ते ।
५३०. सर्वत्र गुणदर्शी सौगन्धिकं मरुस्थलेऽपि
साक्षात्करोति । १ ५३१. सर्वत्र मृदेव सीसकदृष्टीनाम् ।
५३२. सर्वाङ्गसुन्दरः, किन्तु विग्रः । र ५३३. सर्वे पाचकाः स्वपाकं नलपाकं ब्रुवते ।
_५३४. सर्वेश्वर: किं दर्वी गृह्णाति ? ५३५. सर्वेषां सार्वभौमत्वे का प्रजा ?
५३६. सर्वेषु सर्वाधिपेषु गर्वस्य साम्राज्यम् । सर्वैर्हसिते बधिरो घघति । (घघ हसने ।)
५३८. सलिलाकाङ्किणा सरोवरे मज्जयितव्यम् । E- ५३९. सहसा कृत्यं तरसा चित्यम् । (=मृतम्)
५४०. सामगानं चिकीर्षोः समागता हिक्का । ५४१. सामिज्ञानं संकटाय ।
५४२. सारल्यमेव सौजन्यम् ।
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org