SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ की ५४३. सिंहस्य गर्जनं श्रुत्वा ग्रामसिंहः “भौ भौ' इति अभषत् । ५४४. सीसकं लिप्सोहीरकं लब्धम् । शामा ५४५. सुख्खे प्राप्ते सख्यं किमर्थम् ? । ५४६. सुग्रासे लब्धे सर्वेऽपि प्राणसखाः । र ५४७. सुत्रामपुरे सर्वदा वित्रासनं वैरिभिः । ५४८. सुभाषितं श्रुत्वा कुभावनां धरति । र ५४९. सुभाषितमेव सुजनस्याऽऽयुधम् । ५५०. सुमनसां सकलं समञ्जसम् । र ५५१. सुवर्णशराचे लोष्टं प्रादुः । ५५२. सुवर्णसूच्या नेत्रं विद्धम् । 3 ५५३. सुष्ठु प्रारम्भः सुमुहूर्तम् ।। ५५४. सुष्टु बुद्ध्या दुष्ठु करोति । किं सुभाषितं जानाति ? ५५६. सूकरैः रोहात् सारसैः कलहो वरम् । र ५५७. सूकरस्य पुरस्तात् सुखदुःख्ने प्रकटयन्ति । ५५८. सूचीनिवार्यं कण्टकमुत्पाटयितुं दर्वी ? ५५९. सेवकाः प्रत्यग्राः प्रसेवं प्रकर्षण घट्टयन्ति । ५६०. सैन्यवतामग्रे दैन्यमेव सद्बुद्धिः । 10 ५६१. सौभाग्यतल्पे सुषुप्सुः दौर्भाग्यकर्दमे लुठति । __ ५६२. स्खलित्वा पतितं चाटकैरं लगुडैः प्रहरन्ति । ५६३. स्थाने कोप: स्वर्गं सूजति । ५६४. स्थूलायां त्वचायां सरस्वती न लगति । Jain Education International ३१ For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy