________________
की ५४३. सिंहस्य गर्जनं श्रुत्वा ग्रामसिंहः “भौ भौ' इति अभषत् ।
५४४. सीसकं लिप्सोहीरकं लब्धम् । शामा ५४५. सुख्खे प्राप्ते सख्यं किमर्थम् ? ।
५४६. सुग्रासे लब्धे सर्वेऽपि प्राणसखाः । र ५४७. सुत्रामपुरे सर्वदा वित्रासनं वैरिभिः ।
५४८. सुभाषितं श्रुत्वा कुभावनां धरति । र ५४९. सुभाषितमेव सुजनस्याऽऽयुधम् ।
५५०. सुमनसां सकलं समञ्जसम् । र ५५१. सुवर्णशराचे लोष्टं प्रादुः ।
५५२. सुवर्णसूच्या नेत्रं विद्धम् । 3 ५५३. सुष्ठु प्रारम्भः सुमुहूर्तम् ।।
५५४. सुष्टु बुद्ध्या दुष्ठु करोति । किं सुभाषितं जानाति ?
५५६. सूकरैः रोहात् सारसैः कलहो वरम् । र ५५७. सूकरस्य पुरस्तात् सुखदुःख्ने प्रकटयन्ति ।
५५८. सूचीनिवार्यं कण्टकमुत्पाटयितुं दर्वी ? ५५९. सेवकाः प्रत्यग्राः प्रसेवं प्रकर्षण घट्टयन्ति ।
५६०. सैन्यवतामग्रे दैन्यमेव सद्बुद्धिः । 10 ५६१. सौभाग्यतल्पे सुषुप्सुः दौर्भाग्यकर्दमे लुठति ।
__ ५६२. स्खलित्वा पतितं चाटकैरं लगुडैः प्रहरन्ति । ५६३. स्थाने कोप: स्वर्गं सूजति ।
५६४. स्थूलायां त्वचायां सरस्वती न लगति ।
Jain Education International
३१ For Private & Personal Use Only
www.jainelibrary.org