SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ की ५६५. सेहो वा हृदयदाहो वा ? ५६६. स्फूर्जथोर्गर्जनं, क्षुद्रलोष्टार्जनम् । कृत्वा स्वर्णं चोरयति । ५६८. स्मितं सज्जनानां संपत् । 3 ५६९. स्मितेन सर्वे जीयन्ते ।। ५७०. स्मित्वा साधुः साधयति । र ५७१. स्वकीये ललाटे स्वयमेव लिख्यते । ५७२. स्वकीये साम्राज्ये स्वप्नान् सूज । * ५७३. स्वग्रामे वेतण्डः परग्रामे पिष्टपिण्डः । ५७४. स्वप्ने दशकण्ठं कबलीकृत्य जागरितो द्विरेफायर साष्टाङ्गं प्रणिपतति । सिर ५७५. स्वप्ने नन्दनं, जागरे क्रन्दनम् । __५७६. स्वयं कृतं सुवर्णं परकृतं कुवर्णम् । ५७७. स्वयम् अशिष्टाः परान् भ्रष्टान् भणन्ति । ५७८. स्वयं पश्यतोहराः परांश्चोरान् ब्रुवन्ति । MP ५७९. स्वयं मृदं खादति परमुखेषु च कर्दम लिम्पति । ५८०. स्वधुन्यां सलिलं नाऽस्ति । ५८१. स्वल्पा बुद्धिरनल्पं भाग्यम् । ५८२. स्वल्पारम्भे स्वर्णप्राप्तिः । र ५८३. हंसतूलिकातल्पे शयानानां स्वप्ने यवागूदृष्टा । ५८४. हननं घातकस्य धर्मः । का ५८५. हन्तुकेन हितोपदेशः । ३२ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy