________________
की ५६५. सेहो वा हृदयदाहो वा ?
५६६. स्फूर्जथोर्गर्जनं, क्षुद्रलोष्टार्जनम् । कृत्वा स्वर्णं चोरयति ।
५६८. स्मितं सज्जनानां संपत् । 3 ५६९. स्मितेन सर्वे जीयन्ते ।।
५७०. स्मित्वा साधुः साधयति । र ५७१. स्वकीये ललाटे स्वयमेव लिख्यते ।
५७२. स्वकीये साम्राज्ये स्वप्नान् सूज । * ५७३. स्वग्रामे वेतण्डः परग्रामे पिष्टपिण्डः ।
५७४. स्वप्ने दशकण्ठं कबलीकृत्य जागरितो द्विरेफायर
साष्टाङ्गं प्रणिपतति । सिर ५७५. स्वप्ने नन्दनं, जागरे क्रन्दनम् ।
__५७६. स्वयं कृतं सुवर्णं परकृतं कुवर्णम् । ५७७. स्वयम् अशिष्टाः परान् भ्रष्टान् भणन्ति ।
५७८. स्वयं पश्यतोहराः परांश्चोरान् ब्रुवन्ति । MP ५७९. स्वयं मृदं खादति परमुखेषु च कर्दम लिम्पति ।
५८०. स्वधुन्यां सलिलं नाऽस्ति । ५८१. स्वल्पा बुद्धिरनल्पं भाग्यम् ।
५८२. स्वल्पारम्भे स्वर्णप्राप्तिः । र ५८३. हंसतूलिकातल्पे शयानानां स्वप्ने यवागूदृष्टा ।
५८४. हननं घातकस्य धर्मः । का ५८५. हन्तुकेन हितोपदेशः ।
३२ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org