________________
१८९. हाटकार्थं नात
५८६. हयमारुह्य हिड्गु खादित्वा हाहाकारं चकार । ५८७. हरौ भिक्षा मरौ क्रियते ।
५८८. हलं किंचुलुको हन्तुं यतते ! नाटकम् ।
५९०. हाटकाशया कीटकं त्रोटयति । MAR ५९१. हालाहलं प्राप्तुं कोलाहलं कुर्वन्ति ।
५९२. हास्यं समाप्त हुडुयुद्धमारब्धम् । हाहाहूहू इति द्राङ्कित्वा गन्धर्वगानं चिकीर्षति ।
५९४. हिडिम्बाया उदरं हेमलेन [= सरटेन, कृकलासेन
. वा] किं तृप्यति ? 3 ५९५. हितोपदेशो वा हतोपदेशो वा ?
५९६. हीरकं धृत्वा हेम्ने हाहाकारं करोति । ५९७. हीरहारेण कन्धायाः प्रचुरो भारः ।
५९८. हृदयङ्गमं रूपं, हृदयन्तपा वाचः । र ५९९. हृदयशुद्धिं वदनं वदति ।
६००. हृदयजय एव वास्तविको जयः । PRIHS, ६०१. हृदयस्य भाषां हृदयालुर्जानीते ।
र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org