SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ १८९. हाटकार्थं नात ५८६. हयमारुह्य हिड्गु खादित्वा हाहाकारं चकार । ५८७. हरौ भिक्षा मरौ क्रियते । ५८८. हलं किंचुलुको हन्तुं यतते ! नाटकम् । ५९०. हाटकाशया कीटकं त्रोटयति । MAR ५९१. हालाहलं प्राप्तुं कोलाहलं कुर्वन्ति । ५९२. हास्यं समाप्त हुडुयुद्धमारब्धम् । हाहाहूहू इति द्राङ्कित्वा गन्धर्वगानं चिकीर्षति । ५९४. हिडिम्बाया उदरं हेमलेन [= सरटेन, कृकलासेन . वा] किं तृप्यति ? 3 ५९५. हितोपदेशो वा हतोपदेशो वा ? ५९६. हीरकं धृत्वा हेम्ने हाहाकारं करोति । ५९७. हीरहारेण कन्धायाः प्रचुरो भारः । ५९८. हृदयङ्गमं रूपं, हृदयन्तपा वाचः । र ५९९. हृदयशुद्धिं वदनं वदति । ६००. हृदयजय एव वास्तविको जयः । PRIHS, ६०१. हृदयस्य भाषां हृदयालुर्जानीते । र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy