________________
४३८. वद सत्यं, वह कुणपम् ? वनिताद्वेषिणो वारं वारं विवाहः ।
४४०. वर: क्रमेलकः, वधू रासभी । ४४१. वराहस्य पुरो वेणनादः ।
४४२. वरीयान् भण्डेषु दण्डोपायः । वर्म नाऽस्ति धर्मदेवतायाः ।
४४४. वर्षे वाञ्छायां वर्षोपलाः पतिताः । बार ४४५. वल्मीकेऽपि वजं वीक्षन्ते विपुलाशयाः ।
४४६. वल्ल्युपरि वृक्षः पतितः । ४४७. वस्तुस्थितौ कथितायां व्याघ इव लङ्घति ।
४४८. वस्त्रशुद्धौ निर्णेजक एव निर्णेता । San ४४९. वस्त्रसौन्दर्यं विजानाति किं रासभः ?
४५०. वाकाटक गुप्तः प्राकारं विलय काकाधिपः
संवृत्तः । ४५१. वाक्चतुरो वा वागुरिको वा ?
४५२. वाचाटानां वाचाल एव महानाचार्यः । PASTER ४५३. वाचा साधोर्वर्णः अन्यः ।
४५४. वामनं दृष्ट्वा खर्वो गर्वं बिभर्ति । वामनस्य भीमोदरम् ।
४५६. वामाङ्गुलीविदग्धस्य पुरस्तादज्ञानी सर्वज्ञः । ४५७. वाराणसीं गत्वा विवादम् आनिनाय ।
४५८. विग्रस्य किं प्रतिश्यायः ?
२६ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org