SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ४३८. वद सत्यं, वह कुणपम् ? वनिताद्वेषिणो वारं वारं विवाहः । ४४०. वर: क्रमेलकः, वधू रासभी । ४४१. वराहस्य पुरो वेणनादः । ४४२. वरीयान् भण्डेषु दण्डोपायः । वर्म नाऽस्ति धर्मदेवतायाः । ४४४. वर्षे वाञ्छायां वर्षोपलाः पतिताः । बार ४४५. वल्मीकेऽपि वजं वीक्षन्ते विपुलाशयाः । ४४६. वल्ल्युपरि वृक्षः पतितः । ४४७. वस्तुस्थितौ कथितायां व्याघ इव लङ्घति । ४४८. वस्त्रशुद्धौ निर्णेजक एव निर्णेता । San ४४९. वस्त्रसौन्दर्यं विजानाति किं रासभः ? ४५०. वाकाटक गुप्तः प्राकारं विलय काकाधिपः संवृत्तः । ४५१. वाक्चतुरो वा वागुरिको वा ? ४५२. वाचाटानां वाचाल एव महानाचार्यः । PASTER ४५३. वाचा साधोर्वर्णः अन्यः । ४५४. वामनं दृष्ट्वा खर्वो गर्वं बिभर्ति । वामनस्य भीमोदरम् । ४५६. वामाङ्गुलीविदग्धस्य पुरस्तादज्ञानी सर्वज्ञः । ४५७. वाराणसीं गत्वा विवादम् आनिनाय । ४५८. विग्रस्य किं प्रतिश्यायः ? २६ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy