SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ र ४१७. रोदनशीलस्य पुरस्ताद् वेदघोषः । ४१८. रोषवतामग्रे जोषमुपविश । Nar ४१९. लङ्कां गत्वा पङ्के मग्नः । ___४२०. लज्जालुर्वधूरि पुरोहितस्य कण्ठे समार्पयत् ! 3 ४२१. लज्जाशून्याः सकलैर्मान्याः । ४२२. लताप्रहारेण भग्नकटौ लगुडप्रहारः । र ४२३. लाक्षा दहनं लेढु किम् ? ४२४. लालनाय वृद्धगूधं पालयन्ति । ४२५. लालनार्थो गर्दभपोतः पालकं पाडयति । (=पादाभ्यां ताडयति ॥ ४२६. लालितः सारमेयो लीलया दशति । , ४२७. लालितो मूषिको लुलायो बभूव । ४२८. लिखितं सर्वं कवनं क्रुष्टं सर्वं गानम् । MY ४२९. लीलां सिसृक्षुर्हालाहलं ससर्ज । ४३०. लोकज्ञानां पाण्डित्यं नास्ति, पण्डितानां लोकज्ञानं नाऽस्ति । of ४३१. लोकोक्तिर्वा छेकोक्तिर्वा ? ४३२. लोकोद्धारं नटन् काकोदरो भेकान् भक्षयामास । ४३३. लोकोद्धारे शोकोऽनल्पः । ४३४. लोलबुद्धिर्ललाटं निन्दति । ४३५. वक्रबुद्धिः शक्रं जयति ! ४३६. वचनं पालयितुं कण्टकेन कण्ठो विद्धः । ४३७. वटिकाभाण्डे व्याघ्रपोतस्य किं कार्यम् ? । Jain Education International For Priva3 Personal Use Only www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy