________________
र ४१७. रोदनशीलस्य पुरस्ताद् वेदघोषः ।
४१८. रोषवतामग्रे जोषमुपविश । Nar ४१९. लङ्कां गत्वा पङ्के मग्नः ।
___४२०. लज्जालुर्वधूरि पुरोहितस्य कण्ठे समार्पयत् ! 3 ४२१. लज्जाशून्याः सकलैर्मान्याः ।
४२२. लताप्रहारेण भग्नकटौ लगुडप्रहारः । र ४२३. लाक्षा दहनं लेढु किम् ?
४२४. लालनाय वृद्धगूधं पालयन्ति । ४२५. लालनार्थो गर्दभपोतः पालकं पाडयति । (=पादाभ्यां ताडयति ॥
४२६. लालितः सारमेयो लीलया दशति । , ४२७. लालितो मूषिको लुलायो बभूव ।
४२८. लिखितं सर्वं कवनं क्रुष्टं सर्वं गानम् । MY ४२९. लीलां सिसृक्षुर्हालाहलं ससर्ज ।
४३०. लोकज्ञानां पाण्डित्यं नास्ति, पण्डितानां
लोकज्ञानं नाऽस्ति । of ४३१. लोकोक्तिर्वा छेकोक्तिर्वा ?
४३२. लोकोद्धारं नटन् काकोदरो भेकान् भक्षयामास । ४३३. लोकोद्धारे शोकोऽनल्पः ।
४३४. लोलबुद्धिर्ललाटं निन्दति । ४३५. वक्रबुद्धिः शक्रं जयति !
४३६. वचनं पालयितुं कण्टकेन कण्ठो विद्धः । ४३७. वटिकाभाण्डे व्याघ्रपोतस्य किं कार्यम् ? ।
Jain Education International
For Priva3 Personal Use Only
www.jainelibrary.org