________________
३९८. मौनव्रतवतः किमर्थं मण्डूकेन सख्यम् ? 3 ३९९. मौनेन मूढा जेतव्याः ।
४००. यतिपतेः कतिकूपिकामानं मद्यम् ? ४०१. यदव्यं तद् भवतु, उदरपूरं भोजनं भवतु ।
४०२. यदा देवः सुवर्णं वर्षति, तदा मम पितामहाय
पीताम्बरं क्रेष्यामि । ४०३. यद्वा तद्वा सिद्धिविनायकस्य सपर्या ।
___ ४०४. योगिना पीयूषे पीते विदुषा विषं पीतम् । र ४०५. यवागूपायी सुवर्णमौल्यं जिज्ञासते ।।
___४०६. यावती युक्तिस्तावती शक्तिः । रहस्यं जुगोपयिषतां पटहाजीवेन सख्यं रौरवनरकाय ।।
४०८. रागो रोगः, तालो वेतालः, श्रुतिर्विस्मृतिः,
गान्धर्ववेदो गर्दभगानम् । ४०९. रागो वा रोगो वा ?
४१०. राजगर्दभः पाडितवान् (=पादाभ्यां ताडितवान्)
। इति हेतोग्राम पटहं वादयामास ।। ४११. राजसौधे कोलाहलं श्रुत्वा कर्णवेधः कारित एडमूकेन ।
४१२. रात्रौ यक्षा[-कुबेरा]दनं, दिवा भिक्षादनम् । म ४१३. रामग्रामे रावण: सार्वभौमः ।
४१४. रासभे. दृष्टे दन्तशूलम् । अब ४१५. रुग्णे दृष्टे भेषजं विस्मृतम् ।
४१६. रोगी वैद्यस्य भेषजम् ।
२४ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org