SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ३९८. मौनव्रतवतः किमर्थं मण्डूकेन सख्यम् ? 3 ३९९. मौनेन मूढा जेतव्याः । ४००. यतिपतेः कतिकूपिकामानं मद्यम् ? ४०१. यदव्यं तद् भवतु, उदरपूरं भोजनं भवतु । ४०२. यदा देवः सुवर्णं वर्षति, तदा मम पितामहाय पीताम्बरं क्रेष्यामि । ४०३. यद्वा तद्वा सिद्धिविनायकस्य सपर्या । ___ ४०४. योगिना पीयूषे पीते विदुषा विषं पीतम् । र ४०५. यवागूपायी सुवर्णमौल्यं जिज्ञासते ।। ___४०६. यावती युक्तिस्तावती शक्तिः । रहस्यं जुगोपयिषतां पटहाजीवेन सख्यं रौरवनरकाय ।। ४०८. रागो रोगः, तालो वेतालः, श्रुतिर्विस्मृतिः, गान्धर्ववेदो गर्दभगानम् । ४०९. रागो वा रोगो वा ? ४१०. राजगर्दभः पाडितवान् (=पादाभ्यां ताडितवान्) । इति हेतोग्राम पटहं वादयामास ।। ४११. राजसौधे कोलाहलं श्रुत्वा कर्णवेधः कारित एडमूकेन । ४१२. रात्रौ यक्षा[-कुबेरा]दनं, दिवा भिक्षादनम् । म ४१३. रामग्रामे रावण: सार्वभौमः । ४१४. रासभे. दृष्टे दन्तशूलम् । अब ४१५. रुग्णे दृष्टे भेषजं विस्मृतम् । ४१६. रोगी वैद्यस्य भेषजम् । २४ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521013
Book TitleNandanvan Kalpataru 2004 00 SrNo 13
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2004
Total Pages138
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy